SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भगवती ज्जा असंखेज्जपएसिया खंधा, एगयओ अणंतपएसिए खंधे भवइ, अहवा संखिज्जा अगंतपएसिया खंधा भवंति। असंखेज्जहा कज्जमाणे एगयओ असंखेज्जा परमाणुपोग्गला, एगयओ अणंतपएसिए खंधे भवइ, अहवा एगयओ असंखिज्जा दुपएलिया खंधा, एगयओ अणंतपएसिए खंधे भवइ, जाव अहवा एगयओ असंखेज्जा संखिज्जपएसिया खंधा, एगयओ अगंतपएलिए खंधे भवइ, अहवा, अगयओ असंखिज्जा असं. खिज्जपएसिया खंधा, एगरओ अणंतपएसिए खंधे भवइ, अहवा असंखेज्जा अणंतपएसिया खंधा भवंति। अणंतहा कज्जमाणे अणंता परमाणुपोग्गला भवंति ॥सू०१॥ __ छाया-राजगृहे यावत्-एवम् अवादीत्-द्वौ भदन्त ! परमाणुपुद्गलौ एकतः संहन्येते, एकतः संहत्य किं भवति ? गौतम! द्वि प्रदेशिकस्कन्धो भवति, स मि. धमानो द्विधा क्रियते-एकतः परमाणुपुद्गला, एकतः परमाणुपुद्गलो भवति । त्रयो भदन्त ! परमाणुपुद्गलाः एकतः संहन्यन्ते, एकतः संहस्य किं भवति ? गौतम! त्रिप्रदेशिकः स्कन्धो भवति, स भिधमानो द्विधाऽपि त्रिधाऽपि क्रियते, द्विधा क्रियमाणः एकतः परमाणुपुद्गलः, एकतो द्विपदेशिकः स्कन्धो भवति, त्रिधा क्रियमाणः त्रयः परमाणुपुद्गलाः भवन्ति । चत्वारो भदन्त ! परमाणुपुद्गलाः एकता संहन्यन्ते, यावत् पृच्छा, गौतम | चतुष्पदेशिकः स्कन्धो भवति, स भिधमानो द्विधापि, त्रिधापि, चतुर्धापि क्रियते, द्विधा क्रियमाणः एकतः परमाणुपुद्गलः, एकतः त्रिप्रदेशिकः स्कन्धो भवति, अथवा द्वौ द्विप्रदेशिको स्कन्धौ भवतः, विधा क्रियमाणः एकतो द्वौ परमाणुपुद्गलौ, एकतो द्विपदेशिकः स्कन्धो भवति । चतुर्धा क्रियमाणः चत्वारः परमाणुपुद्गलाः भवन्ति । पञ्च भदन्त ! परमाणुपुद्गलाः पृच्छा, गौतम ! पश्च प्रदेशिकः स्कन्धो भवति, स भिधमानो द्विधापि, त्रिधापि, चतुर्धापि, पञ्चधापि क्रियते, द्विधा क्रियमाणः एकतः परमाणुपुद्गलः, एकतश्चतुष्पदेशिका स्कन्धो भवति, अथवा एकतो द्विप्रदेशिकः स्कन्धो भवति, एकतत्रिपदेशिकः स्कन्धो भवति । त्रिधा क्रियमाणः एकतो द्वौ परमाणुपदलौ, एकतन्त्रिप्रदे
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy