SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रमेयसन्धिकाटोमा २०१२.३० ४ ० १ परमाणुपुद्गलनिरूपणम् ----- १७ शिकः स्कन्धो भाति, अथवा एकतः परमाणुपुद्गलः, एक्तो द्वौ द्विप्रदेशिको स्कन्धौ भवतः । चतुर्धा क्रियमाणः एकतः त्रयः परमाणुपुद्गलाः एकतो द्विप्रदेशिका स्कन्धो भवति, पञ्चधा क्रियमाणः पञ्च परमाणुपुद्गला भवन्ति । पट भदन्त ! परमाणुपुद्गलाः पृच्छा, गौतम! पट्प्रदेशिका स्कन्धो भवति, स भिद्यमानो : द्विधापि, विधापि, यावत् घोटाऽपि क्रियते, द्विधा क्रियमाणः एकत: परमाणु; पुद्गला, एकता पश्चप्रदेशिकः स्कन्धो भवति, अथवा एकतो द्विपदेशिकः स्कन्धा, एकतश्चतुष्पदेशिका हान्यो भननि, अधपा हौ त्रिप्रदेशिको स्कन्धौ भनतः। त्रिधा क्रियमाणः एकतो द्वौ पन्नाशु पुदली, एकतश्चतुष्पदेशिक..किन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकता द्विरदेसिका कन्या, एकनखिप्रदेशिकः स्कन्धो भवति, अथवा यो द्विगदेशिकाः स्वान्धाः मान्ति । चतुर्धा क्रियमाण: एकतस्त्रयः परमाणुपुद्गलाः, एकतत्रिपदेशिका स्वन्धो भवति, अश्या एको द्वौ परमाणुपुद्गलौ भवतः, एकतो द्वौ द्विपदेशिको स्कन्धौ भवतः । पञ्चधा क्रियमाणः, एकतश्चत्वारः परमाणुपुद्गलाः, एकतो द्विमदेशिका स्कन्धो भवति । पोटा त्रियमाणः पद परमाणुपुद्गलाः भवन्ति । सप्त भदन्त ! परमाणुपुद्गलाः पृच्छा, गौतम ! सप्त मदेशिका स्कन्धो भवति, स भिधमानो द्विधाऽपि यावत् सप्तधापि क्रियते । द्विधा क्रियमाणः, एकतः परमाणुपुद्गलः, एकतः पटूप्रदेशिक: स्कन्धो भवति, अथवा एकतो द्विप्रशिकः स्कन्धो भवति, एकतः पञ्चमदेशिक: स्कन्धो भवति, अथवा एकतस्त्रिमदेशिकः स्कन्धा, एकतश्चतुष्पदेशिकः स्कन्धो भवति, विधा क्रियमाणः, पकतो द्वौ परमाणुपुद्गतौः, एकतः पञ्चप्रदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गला एकमो द्विपदेशिक: स्कन्धः, एकतश्चतुष्प्रदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतो द्वौ निप्रदेशिको स्कन्धौ भवतः, अथवा एकतो द्वौ द्विपदेशिको स्कन्धौ भवतः, एकतस्त्रिप्रदेशिक: स्कन्धो भवति । चतुर्धा क्रियमाण: एकतनय. परमाणुपुद्गलाः, एकतश्चतुष्पदेशिक: स्कन्धो भवति, अथवा एकतो द्वौ परमाणुपुद्गलौ, एकतो द्विमदेशिकः स्कन्धः, एकतस्त्रिादेशिक: स्कन्धो भवति, अश्वा एकतः परमाणुपुद्गलः, एकतस्त्रयो द्विप्रदेशिकाः स्कन्धा भवन्ति । पश्चधा क्रियमाणः एकतश्चत्वारः परमाणुपुद्गला:, एकतस्त्रिमदेशिक: स्कन्धो भवति, अथश एकतस्त्रयः परमाणुपुद्गलाः, एकतो दो द्विप्रदेशिको स्कन्धौ भवतः। पोढा क्रियमाणः एकतः पञ्च परमाणुपुद्गलाः, एकतो द्विपदेशिकः समन्यो भवति । सप्तधा क्रियमाणः सप्तपरमाणुपुद्गलाः भवन्ति । अष्टौ भदन्त ! परमाणुपुद्गलाः पृच्छा, गौतम ! अष्टप्रदेशिक: स्कन्धो भवति, यावर द्विधा क्रियमाणः एकतः परमाणुपुद्गलः, एकतः सप्तपदेशिक: स्कन्धो भवति, अथवा एकतो द्विपदेशिक: स्कन्धः, एकतः षट्मदेशिकः स्कन्धो
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy