SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे न्तेषु अपि आवासेषु एकैस्मिन् आवासे एको जीवः सर्व जीवाश्च पृथिवीकायादिकतया असकृत्-अथवा अनन्तकृत्वः उत्पन्नपूर्वाः सन्ति इति प्रतिपत्तव्यम् । गौतमः पृच्छति-'अयं णं भंते ! जीवे सणंकुमारे कप्पे वारसलु विमाणावाससयसहस्सेसु एगमेगसि बिमाणावासंसि पुढविकाइयत्ताए' हे भदन्त ! अयं खलु जीवः सनत्कुमारे कल्पे द्वादशम् विमानावासशतसहस्त्रेपु-द्वादशलक्षविमाना वासेषु एकैस्मिन् विमानावासे पृथिवीकायिकादितया उपयन्नपूर्व:-पूर्वमुत्पन्नः किम् ? भगवानाह-'सेसं जहा अमुरकुमाराणं जाव अर्णतखुत्तो, णो चेव णं देविताए एवं सयजीवावि एवं जाव आणयपागएम, एवं आरणच्चुएसु वि' हे गौतम ! शेपं यथा असुरकुमाराणाम् यावत् चतुःपष्टि लक्षावासेषु एकैकस्मिन् आवासे पृथिवीकायिकादितया एकस्य जीवस्य असकृत् , अनन्तकृत्वो वा पूर्वोत्पादः प्रतिप्रकट किये गये हैं-उसी प्रकार से वानव्यन्तर से लेकर ईशान तक के आवालों में से एक २ आवास में एक जीव पृथिवीकायिकादिरूप से अनेकबार अथवा अनन्तबार उत्पन्न हो चुके कहे गये हैं। ___अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'अयंणं भंते जीवे सणं. कुमारे कप्पे चारसस्तु विमाणावासयससहस्सेसु एगमेगसि बिमाणा। वासंसि पुढविकाइयत्ताए' हे भदन्त ! यह जीव सनत्कुमार कल्प में वहां के १२ लाख विमानावासों में एक २ विमानावास में पृथिवीकाधिकादिरूप से पहिले उत्पन्न हो चुका है ? उसके उत्तर में प्रभु कहते हैं'सेसंजहा असुरकुमाराणं जाच अणंतखुत्तो' हे गौतम ! जैसा ६४ लाख असुरकुमारावास में एक एक आवास में पृथिवीकायिकादिरूप से एक जीव का अनेकबार अथवा अनन्तयार पूर्वोत्पाद कहा गया है इसी प्रकार છે. એ જ પ્રમાણે વનવ્યન્તરથી લઈને ઈશાન પર્યન્તના જેટલા આવા કહ્યા છે તે આવાસમાંના પ્રત્યેક આવાસમાં, એક જીવ અને સમસ્ત છે પ્રવકયિક દિ રૂપે પૂર્વે અનેકવાર અથવા અનંતવાર ઉત્પન્ન થઈ ચુક્યા છે, એમ સમજવું गौतम स्वाभाना -"अयं णं भंते ! जीवे सणकुमारे कप्पे पारससु 'विमाणावाससयसहस्सेसु एगमेगसि विमाणावासंसि पुढविकाइयत्ताए०" समपन्! આ જીવ, સનસ્કુમાર કલપના બાર લાખ વિમાનાવામાંના પ્રત્યેક વિમાનાવાસમાં શું પૃથ્વીકાવિક આદિ રૂપે પૂર્વે ઉત્પન્ન થઈ ચુકી છે? महावीर प्रभुन। उत्तर-" सेसं जहा असुरकुमाराणं जाव अणतखुत्तो" હે ગૌતમ! જેવી રીતે ૨૪ લાખ અસુરકુમારાવાસમાંના પ્રત્યેક અસુરકુમારાવાસમાં એક જીવને પૃથ્વીકાયિક આદિ રૂપે અનેકવાર અથવા અનંતવાર
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy