SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ७ सू० २ जीवोत्पत्तिनिरूपणम् . २६९ पादितः तथैव सनत्कुमारस्य द्वादशलक्षविमानाचासेषु एकैकस्मिन् विमानावामे पृथिवीकायिकादितया एको जीवः असकृत, अनन्तकृत्वो वा पूर्वमुत्पन्न इति प्रतिपत्तव्यम्, किन्तु सनत्कुमारावासे नो चैव खलु जीवो देवीच्या उत्पद्यते, ईशानान्तेष्वेव देवस्थानेषु देव्यः उत्पद्यन्ते, सनत्कुमारादिषु पुनर्नोत्पद्यन्ते देव्यः इति विशेषः । एवं-पूर्वक्तिरीत्या सर्वजीवा अपि सनत्कुमारावासेपु एकै कस्मिन् आशसे पृथिवीकायिकादिदेवान्ततया न तु देवीतया, असकृत् , अन. न्तकृत्वो का पूर्वमुत्पन्नाः सन्ति, एवं-पूक्तिरीत्या, यार-माहेन्द्रब्रह्मलान्तक शुक्रसहस्रारानतप्राणतेषु-एतेषामावासेषु एकैकस्मिन् आशसे एको जीव: सजीवाश्च, अथवा-अनन्तकृत्वः पूर्वमुत्पन्नाः, एवं-पूर्वोक्तरीत्यैव आरणाच्यु से सनत्कुमार के १२लाख विमानावोस में एक २ विमानावाल में पृथिवीकाधिकादिरूप से एक जीव अनेकबार अथवा अनन्तबार पहिले उत्पन्न हो चुका है ऐसा जानना चाहिये किन्तु 'जो चेवणं देवित्ताए एवं सन्धजीवावि, एवं जाच आणयपाणएप्लु, एवं आरणच्चुएल वि, सनत्कुमारावास में यह जीव देवीरूप से पूर्वोत्पन्न नहीं हुआ है क्योंकि ईशान तक के देवस्थानों में ही देवियां उत्पन्न होती हैं, सनत्कुमारादि को में उत्पन्न नहीं होती हैं। इसी प्रकार से समस्तजीव भी सनत्कुमारावासों में एक एक आशस में पृथित्रीकायिक आदि रूप से तथा देवरूप से ही अनेकवार अथवा अनन्तवार उत्पन्न हो चुके हैं-देवीरूप से नहीं। इसी प्रकार से माहेन्द्र, ब्रह्म, लान्तक, शुक, सहस्रार, मालत और प्राणत इनके आवास में एक एक आवास के एक जीव और सर्वजीव पृथिवीकायि પૂર્વોત્પાદ કહેવામાં આવ્યો છે, એ જ પ્રમાણે સનકુમારના બાર લાખ વિમાનાવાસમાંના પ્રત્યેક વિમાનાવાસમાં પૃથ્વીકાયિક આદિ રૂપે એક જીવ પૂર્વે અનેકવાર અથવા અનંતવાર ઉત્પન્ન થઈ ચુકયે છે, એમ સમજવું પરંતુ “णो चेवणं देवित्ताए-एवं सव्व जीवा वि, एवं जाव आणयपाणएसु, एव आरणच्चुएसु वि" सनमारावासमा L O वी ३२ स्पन्न नयी, ४ारण्य કે ઈશાન કલ્પ સુધીના દેવામાં જ દેવીઓ ઉત્પન્ન થાય છે, સનસ્કુમારિક દેવલોકમાં દેવીઓ ઉત્પન્ન થતી નથી એ જ પ્રમાણે સમસ્ત જીવે પણ બાર લાખ સનસ્કુમારાવાસમાંના પ્રત્યેક સનકુમારાવાસમાં (વિમાનાવાસમાં) પૃથ્વીકાયિક આદિ રૂપે તથા દેવ રૂપે અનેકવાર અથવા અનંતવાર પૂર્વે ઉત્પન્ન થઈ ચુક્યા છે. ત્યાં તેઓ દેવી રૂપે ઉત્પન્ન થયા નથી એજ પ્રમાણે भाडेन्द्र प्रह, alrds, शु, सस२, सनत, भारत, આ કલ્પના જે વિમાનાવાસે છે તે વિમાનાવામાંના પ્રત્યેક વિમાનાવા
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy