SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ૨૩૬ 'भगवती तानां भवनवासिनां देवानाम् एतेभ्यः पूर्वोक्तेभ्यः काम मांगेभ्यः असुरकुमाराणाम् देवानाम् अनन्तगुणविशिष्टतरा एवं कामभोगा भवन्धि, 'असुरकुमाराणं देवाणं कामभोगेर्हितो गहगणनक्खनतारारूवाणं जोइसियाणं देवाणं एतो अनंतगुणविलिदुत्तराए चैव कामभोगा' अरकुमाराणां देवानाम् एतेभ्यः पूर्वोकेभ्यः कामभोगेभ्यो ग्रहगणनक्षत्र तारारूपाणां ज्योतिषिकाणां देवानाम् अनन्तगुणविशिष्टतरा पत्र कामभोगा भवन्ति, 'गगणनक्खत जात्र कामभोगेर्हितो चंदिप्रमुरियाणं जोडसियाणं जोइसराईणं एसी अणतगुगविसिहदराए चेत्र कामभोगा' ग्रहगणनक्षत्र यावत् तारारूराणां ज्योतिषिकाणां देवानाम् एतेभ्यः पूर्वोक्तेभ्यः कामभोगेभ्यः चन्द्रसूर्ययोः ज्योतिषिकयोः ज्योतिषिकराजयो: अनन्तगुणविशिष्टतरा एव कामभोगाः भवन्ति, 'चंदिमरियाणं गोयमा ! जोड़सिंदा जोहसरायाणो एरिसे कामभोगे पच्चमाणा विहति ' हे गौतम ! चन्द्रमूर्यौ खलु ज्योतिषिकेन्द्रों ज्योतिन्द्रवर्ज भवनवासी देवों के कामभोगों से अनन्तगुणविशिष्टत्तर काम भोग असुरकुमार देवों के होते हैं । ' असुरकुमाराणं देवानं काल भोगेहिंतो गगणनक्तताराख्याणं जोइसियाणं देवाणं एत्तो अनंतगुणविसितराए चे काम सोगा', असुरकुमारदेवों के इन पूर्वोक्त कालभोगों से अनन्तगुणविसिप्टलर कामभोग ज्योतिषिक देव ग्रहगणनक्षत्र एवं तारारूपों के होते हैं। 'गहगणनक्खत्त जाव कामभोगेहितो चंदिमरियाणं जोइसियाणं जोइसराईणं एसो अनंतगुणविसितराए aa कामभोगा' ज्योतिषिकदेव ग्रहगण, नक्षत्र एवं तारारूपों के इन कामभोगों से अनन्तगुणविशिष्टतर चन्द्र और सूर्यरूप ज्योतिषिक राजों के कामभोग होते हैं । 'चंदमरियाणं गोयमा जोसिंदा · અસુરેન્દ્ર સિવાયના ભવનવાસી દેવેના કામભાગેા કરતા અસુરકુમાર દેવેના लाभलोगो मनांतगणां विशिष्टतर होय छे. " असुरकुमाराणं देवाण कामभोगेहिंतो गगणनक्खत्ततारारूवाणं जोइसियाणं देवाणं एत्तो अनंतगुणविसितराए चैव कामમો” અસુરકુમારેશના તે પૂર્વોક્ત કામલેગા કરતાં અનંત ગણાં વિશિષ્ટતર કામલેગાને યાતિષિક દેવેશ-ગ્રહગણુ નક્ષત્રેા અને તારાઓ અનુભન્ન કરે छे." गगणनखत जाव कामभोगेरिंतो च ंदिमसूरियाणं जोइसियाणं जोइसराईणं एत्तो अनंतगुणविसिहराए चेव " त्योतिषि देवे। श्रईगणु, नक्षत्र અને તારાઓના તે કામલેગેા કરતાં અન'ત ગણાં વિશિષ્ટતર કામÀાગેાના ज्योतिषिधना शन्नो ३५ सूर्य भने यन्द्र अनुभव हरे छे. "चं दिमसूरिया गोयमा ! जो सिंडा जोइसरायाणो एरिसे कामभोगे पच्चगुव्भवमाणा विह
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy