SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२२ उ०६ सू० ४ चन्द्रसूर्ययोरग्रमहिण्यादिनिरूपणम् २३५ वक्तव्यमस्तुत विषयं प्ररूपयितुमाह- 'तस्स णं गोयमा । पुरिसस्स कामभोगेहितो वाणमंतराणं देवाणं एतो अनंतगुणविसिहत्तराए चैव कामभोगा' हे गौतम! तस्य खल्लु पुरुषस्य उक्तकामभोगेभ्यो वानव्यन्तराणां देवानाम् एतेभ्यः अनन्तगुणविशिष्टतराश्चैव अनन्तगुणाधिकाः कामभोगा भवन्ति, अथ च ' वाणमंतराणं देवाणं कामभोगेर्हितो असुरिंदवज्जियाणं भवणवासीणं देवाणं एत्तो अनंतगुणविसिहतराए चैव कामभोगा' वानव्यन्तराणां देवानां कामभोगेभ्यः एतेभ्यः पूर्वोक्तेभ्यः असुरेन्द्रवर्जितानां भवनवासिनां देवानाम् अनन्तगुणावशिष्टतराचैव कामभोगा भवन्ति, 'असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेर्हितो असुरकुमाराणं देवाणं एत्तो अनंतगुणविसितराए चैव कामभोगा' असुरेन्द्रवजिंही हैं 'तस्स णं गोयमा ! पुरिसस्स कामभोगेहितो वाणमंतराणं देवाणं एत्तो अनंतगुणविसितराए चैव कामभोगा' इस प्रकार कह कर अष प्रभु गौतम को इस सूत्र द्वारा ऐसा समझा रहे हैं - हे गौतम! तो जैसा कामभोग जन्य सुख का अनुभव इस पुरुष को होता है - तो इससे भी अनन्तगुणविशिष्टतर कामभोगजन्य सुख का अनुभव वानव्यन्तर देवों को होता है । क्यों कि इनके कामभोग उस साधारण मनुष्य के कामभोगों से भी अनन्तगुणविशिष्टतर होते हैं । 'वाणमंतराणं देवाणं कामभोगेहितो असुरिंदवज्जियाणं भवणवासीणं देवाणं एतो अनंतगुणfaferry चे कामभोगा ' इन वानव्यन्तर देवों के कामभोगों से अनन्तगुणविशिष्ट र कामभोग असुरेन्द्रवर्ज भवनवासी देवों के होते हैं। 'अलुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेहिंतो असुरकुमाराणं देवगणं एतो अनंतगुणविसितराए चैव कामभोगा' असुरे " तरसणं गोयमा ! पुरिसरस कामभोगेईितो वाणमंतराणं देवाण एत्तो अनंतगुणविसितरा व कामभोगा " हे गौतम! नेवा अभलोग भन्य સુખને અનુભવ તે પુરુષને થાય છે, તેના કરતાં અનંત ગણાં કામલેાગ જન્ય સુખના અનુભવ વાનન્યન્તર દેવાને થાય છે, કારણ કે સાધારણ મનુષ્યના કામભાગેા કરતાં તે વાનન્યતર દેવાના કામલેગા અનંતગણુાં વિશિष्टतर होय छे. “ वाणमंतराणं देवाणं कामभोगेहिंतो असुरिंदवज्जियाणं भवणवाखीणं देवाणं एतो अनंतगुणविसिटुतराए चैव कामभोगा ” असुरेन्द्र सिवाયુના ભવનવાસી દેવાના કામભાગેા કરતાં અસુરકુમાર દેવાના કામણેાગા मनांत गणां विशिष्टतर होय छे, “असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेर्हितो असुरकुमाराणं देवाणं एत्तो अनंतगुणविसिद्वतराए चैव कामभोगा "
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy