SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ -प्रमेयचन्द्रिका टीका श० १२ उ० ६ सू० १ राहुस्वरूपनिरूपणम् २११ कुंणः चन्द्रलेश्यां चन्द्रज्योत्स्नादीप्तिम्, पौरस्त्ये- पूर्वदिग्भागे आवृत्य - आच्छा'पश्चिमे - पश्चिमदिग्भागे, व्यतिव्रजति - गच्छति, स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्तत्वात् चन्द्रलेश्यां - ज्योत्स्नारूपाम् पुरस्तादाच्छाय, चन्द्रापेक्षया परेण याति तदा खलु पौरस्त्ये- पूर्वदिग्भागे, राहपेक्षया पूर्वस्यां दिशि - चन्द्रः आत्मानमुपदर्शयति, पश्चिमे चन्द्रापेक्षया पश्चिमायां दिशि राहुरात्मानमुपदर्शयतीत्यर्थः, 'जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, विउच्यमाणे वा, परियारेमाणे बा, चंदलेस्सं पच्चत्थिमेणं आवरेताणं, पुरत्थिमेणं वीईवयह, तया णं पच्चत्थिमेणं चंदे उवदंसे, पुरत्थमेणं राहू ' यदा खलु राहुः आगच्छन् वा, गच्छन् वा, 'विकुर्वन् वा विकुर्वणां कुर्वन् वा परिचारयन् वा कामक्रीडां कुर्वन् वा, चन्द्रलेश्याँचन्द्रदीप्तिम्, पश्चिमे, आवृत्य - आच्छाद्य, पौरस्त्ये- पूर्वदिग्भागे, व्यतित्रजतिराहु चन्द्र की लेश्या को-चन्द्र की ज्योत्स्ना को पूर्वदिग्भाग में आवृत करके - आच्छादित करके - पश्चिमदिग्भाग में जाता है इस प्रकार वह राहु अपने विमान द्वारा चन्द्रविमान के आवरण करने पर उस चन्द्र की " दीप्ति को आवृत कर लेता है - इस कारण ज्योत्स्नारूप चन्द्रलेश्या को सामने से आच्छादित करके चन्द्र की अपेक्षा यह दूसरी दिशा की ओर चला जाता है । उस समय राहु की अपेक्षा चन्द्र अपने को पूर्वदिशा में दिखाता है और चन्द्र की अपेक्षा राहु अपने को पश्चिमदिशा में दिखलाता है । 'जयाणं राहू आगच्छमाणे गच्छमाणे वा विच्यमाणे वो, परियारेमाणे वा चंदलेस्सं पच्चत्थिमेणं आवरेत्ताणं पुरत्थिमेणं बीईययह, तया णं पञ्चत्थिमेण चंदे उवदंसेह, पुरस्थिमेणं राहू तथा - जिस समय आता हुआ या जाता हुआ यो विक्रिया करता हुआ या कामक्रीडा करता हुआ राहु चन्द्र की दीप्ति को पश्चिमदिशा में વતા નથી) આ પ્રમાણે ગમનાગમન કરતા તે રાહુ ચન્દ્રની લેફ્સાને (ચન્દ્રની યેનાને—ચન્દ્રના પ્રકાશને) પૂર્વ દિગ્બાગમાં આવૃત (આચ્છાદિત) કરીને પશ્ચિમ દ્વિભાગમાં જાય છે. આ પ્રકારે પેાતાના વિમાન દ્વારા ચન્દ્રના વિમા નને આવૃત કરતા તે રાહુ ચન્દ્રની દીપ્તિને (પ્રકાશને) આવૃત કરી લે છે, આ કારણે જ્યેના રૂપ ચન્દ્રવેશ્યાને સામેથી આચ્છાદિત કરીને ચન્દ્રની અપેક્ષાએ ખીજી દિશા તરફ તે ચાલ્યું જાય છે તે સમયે રાહુની અપેક્ષાએ ચન્દ્ર પૂદિશામાં દેખાય અને ચન્દ્ર કરતાં પશ્ચિમ દિશામાં રાહુ દેખાય ४. “ जयाणं राहू आगच्छमाणे गच्छमाणे वा विउव्वमाणे वा, परियारेमाणे वा चंदलेश्सं पच्चत्थिमेणं आवरेत्तण पुरत्थिमेणं वीईवय तथा णं पञ्चत्थिमेण चंदे उबसेइ, पुरत्थि मेणं राहू ” तथा भावतो अथवा तो अथवा विडिया उरतो
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy