SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे गच्छति, तदा खलु पश्चिमे - राहपेक्षया पश्चिमायां दिशि चन्द्रः स्वस्वरूपमुपदर्शयति, 'औरस्त्ये - चन्द्रापेक्षया पूर्वस्यां दिशि राहुः स्वस्वरूपमुपदर्शयति, 'एवं जहा पुरस्थि मेणं, पच्चत्थिमेण दो आलावगा भणिया, एवं दाहिणेणं उत्तरेण य, दो आलावगा भाणियव्वा ? एवं - रीत्या यथा पौरस्त्ये, पश्चिमे च द्वौ आलापको भणितौ, एवं - तथैव, दक्षिणे, उत्तरे चापि द्वौ आलापको भणितव्यों, ' एवं ' उत्तरपुरत्थि - 'श्रेण, दाहिणपच्चत्थिमेण य, दो आलावा भाणियव्वा' एवं पूर्वोक्तरीत्या उत्तरपौरस्त्ये - ईशानकोणे, दक्षिणपश्चिमे नैर्ऋत्यकोणे च द्वौ आलापको भणितव्यों, 'दाहिणपुरत्थिमेणं, उत्तरपञ्चस्थिमेणं दो आलावगा भाणियच्चा' दक्षिणपौरस्त्ये- आग्नेयकोणे, उत्तरपश्चिमे - वायव्यकोणे द्वौ आलाust for 'ए' चैव जाव तयाणं उत्तरपच्चत्थिमेणं चंदे उवदंसे, दाहिण पुरस्थिमेणं राहू' एवमेव पूर्वोक्तरीत्या यावत् - यदा राहुः आगच्छन् वा४, 'आवृत करके पूर्वदिग्भाग में आता है, तब चन्द्र राहु की अपेक्षा अपने " को पश्चिमदिशा में दिखलाता है, और चन्द्र की अपेक्षा से राहु अपने 'को पूर्वदिशा में दिखलाता - ' एवं जहा पुरत्थिमेणं पञ्चत्थिमेणं दो 'आलांवगा भणिया, एवं दाहिणेणं उत्तरेण य दो आलावगा भाणियव्वा' 'जैसे पूर्वदिशा और पश्चिम दिशा में ये पूर्वोक्तरूप से दो आलापक कहे गये हैं- उसी प्रकार से दक्षिण और उत्तरदिशा में भी दो आलापक ' कहना चाहिये ' एवं उत्तरपुरत्थिमेणं, दाहिणपच्चत्थिमेण य दो आला'air forcer' इसी प्रकार से ईशान कोण में एवं नैर्ऋत्यकोन में भी दो आलापक कहना चाहिये तथा-' दाहिणपुर स्थिमेणं उत्तरवच्च स्थि'मेणं दो आलावा भाणियव्वा' आग्नेयकोन में और वायव्यकोन में "भी इसी प्रकार से दो आलापक कहना चाहिये ' एवं चेव जाव तयाणं उत्तरपच्चत्थिमेणं चंदे उवदंसेइ, दाहिणपुर स्थिमेणं राहू' इसी पूर्वोक्त અથવા કામકીડા કરતા એવા રાહુ ચન્દ્રની દીપ્તિને પશ્ચિમ દિશામાં આવૃત કરીને પૂર્વ દિશામાં આવે છે, ત્યારે રાહુ કરતાં પશ્ચિમ દિશામાં ચન્દ્ર દેખાય છે અને ચન્દ્ર ४२तां पूर्व दिशांभां राहु देष्णाय छे. "एवं जहा पुरत्थिमेणं पञ्चत्थिमेणं दो आलाबगा भाणिया, एवं दाहिणेणं उत्तरेण य दो आलावगा भाणियव्वा " लेवी रीते पूर्व અને પશ્ચિમ દિશાને અનુલક્ષીને એ આલાપકા કહેવામાં આવ્યા છે, એજ પ્રકારે દક્ષિણદિશા અને ઉત્તરદિશાને અનુલક્ષીને પણ એ આલાપકા કહેવા ये " दाहिणपुर स्थिमेणं उत्तरपचच्चत्थिमेणं दो आलावगा भाणियन्त्रा " 'अभिनय भने वायव्य आणुना यश मे यासायी अवा लेहो " एवं चेन जीव तयाणं उत्तरपञ्चत्थिमेणं चंदे उवदंसेइ, दाहिणपुरत्थिमेणं राहू "
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy