SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ૨૦ भगवती सूत्रे मझतः । “अत्थिं लिए राहुविमाणे भासरासिवण्णाभे पण्णत्ते" अस्ति संभवति शुक्ल राहुविमानः भस्मराशिवर्णाभः प्रज्ञप्तः । प्रस्तुतवक्तव्य विषयमाह - 'जया णं राहू आगच्छमाणे वां, गच्छमाणे वा, विउव्वमाणे वा, परियारेमाणे वा, चंदलेस्सं पुरत्थिमेणं आवरेताणं पच्चत्थिमेणं बीईवय, तंदाणं पुरस्थिमेणं चंदे उवदंसे, पच्चत्थिमेणं राहू' यदा खलु राहुः 'आगच्छन् वा अतिचारेण गत्वा ततः कृष्णवर्णादिना विमानेन प्रतिनिवर्तमानः गच्छन् वा स्वभावचारेण चरणं कुर्वन्, एतेन पदद्वयेन स्वभाविकी गतिः प्रतिपादिता, अय अस्वाभाविक विमानगतिग्रहणाय आह - विकुर्वन् वा - विकुर्वणां कुर्वन वा, परिचारयन् वा कामक्रीडां कुर्वन् वा एतस्मिन् द्वये अतित्वरया प्रवर्तमानो विसंस्थुलचेष्टया स्वविमानम् असामञ्जस्येन चालयति इत्युक्तं भवति, तथा कहां गया है। ' अस्थि सुकिए राहुविमाणे भासरासिवण्णाभे पण्णत्ते' राहु का जो शुक्ल विमान है - वह भस्मराशि की कान्ति जैसा कहा गया 'जयाणं राहू आगच्छमाणे वा गच्छमाणे वा विन्यमाणे वा परियारमाणे वा चंदलेस्सं पुरत्थिमेणं आवरेत्ताणं पच्चत्थिमेणं बीईवयइ' जब राहु बहुत तेज चाल से कृष्णवर्णादि विमान द्वारा चलकर याद में जब उसी विमान से उसी चाल से लौटता है, अथवा अपनी स्वाभाविक चाल से कृष्णवर्णादि विमान द्वारा चलता है, ( इन दो पदों द्वारा राहु की स्वाभाविक गति कही गई है -) अथवा - जब वह विक्रिया करता है या कामक्रीडा करता है ( इन दोनों पदों से अस्वाभाविक विमानगति प्रकट की गई है क्यों कि इन दोनों अवस्थाओं में वह अतित्वरा से प्रवृत्ति करता है, इसलिये विसंस्थुल चेष्टावाला होने के कारण वह अपने विमान को ठीक प्रकार से नहीं चलाता है) इस प्रकार से करता हुआ वह રાહુનું જે શુકલ વિમાન सुकिल्लए राहुविमाणे भासरासिवण्णाभे पण्णत्ते " છે તેની ક્રાન્તિ ભસ્મરાશિની કાન્તિ જેવી કહી છે. "जयाणं राहू आगच्छमाणे वा गच्छमाणे वा विउच्वमाणे वा परियारेमाणे वा चंदलेस पुर स्थिमेणं आवरेत्ताणं पञ्चत्थिमेणं वीईवय " न्यारे राहु धणी अडथी ગતિ વડે કૃષ્ણાદિ વિમાન દ્વારા જાય છે અને એજ વિમાન દ્વારા એવી જ ગતિથી પાછા ફરે છે—એટલે કે પેાતાની સ્વાભાવિક ગતિથી કૃષ્ણાદિ વિમાનમાંઅવરજવર કરે છે (આ એ પદો દ્વારા રાહુની સ્વાભાવિક ગતિની વાત કરવામાં આવી છે), અથવા જ્યારે તે વિક્રિયા કરે છે અથવા કામક્રીડા કરે છે (આ બે પદો દ્વારા અસ્વાભાવિક વિમાન ગતિ પ્રકટ કરવામાં આવી છે, કારણ કે આ બન્ને અવસ્થાઓમાં તે અતિત્વરાથી પ્રવૃત્તિ કરે છે, તેથી વિસઁસ્કુલ ચેષ્ટાવાળા હાવાને કારણે તે પાતાના વિમાનને ચાગ્ય રીતે ચલા
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy