SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ .. . भगवतीसूत्रे काययोगस्य वादरपुद्गलपरिणामत्वात् अष्टस्पर्शत्वम् , 'सागारोवओगे य, अणागारो वओगे य अवण्णा' साकारोपयोगश्च, अनाकारोपयोगश्च आन्तरपरिणामस्वांत अमूर्तत्वेन अवर्णः, अगन्धः, अरसः, अस्पर्शश्च प्रज्ञप्तः। गौतमः पृच्छति-'सन्च दत्राणं भंते ! कइवन्ना? पुच्छा' हे भदन्त ! सर्वद्रव्याणि धर्मास्तिकायादीनि कतिवर्णानि, कतिगन्धानि, कतिरसानि, कतिस्पर्शानि प्रज्ञप्तानि ? इति पृच्छां, भगवानाह-'गोयमा ! अत्थेगइया सव्वदव्या पंचवन्ना जाव अटफासा पण्णता' हे गौतम ! अस्त्येककानि कानिचित् सर्वद्रव्याणि वादरपुद्गलद्रव्यरूपाणि पश्चवर्णानि, द्विगन्धानि, पश्चरसानि, चतुःस्पर्शानि प्रज्ञप्तानि, “अत्थेगइया सव्वदवा पंचवण्णा, चउफासा पण्णता" अस्त्येककानि कानिचित् द्रव्याणि सूक्ष्मपुद्गलद्रव्यरूपाणि पश्चवर्णानि, द्विगन्धानि, पञ्चरसानि, चतुःस्पर्शानि प्रज्ञप्तानि 'अत्थेगइया सव्वदव्या एगकहे गये है। 'कायजोगे अट्ठफासे' काययोग आठस्पर्शवाला कहा गया है। क्योंकि काययोग बादरपुद्गलोंका परिणामरूप होता है । 'सागारोवओगे य अणागारोवओगे य अवण्णा' साकारोपयोग और अनाका. रोपयोग ये दोनों जीव के आन्तरं परिणामरूप होते हैं इसलिये अमूर्त होते हैं-अतः इनमें वर्ण, गंध, रस और स्पर्श का अभाव कहा गया है। ___अब गौतम प्रभु से ऐसा पूछते हैं-'सव्वव्वाणं भंते ! कावना, पुच्छा' हे भदन्त ! समस्त धर्मास्तिकायादिक द्रव्य कितने वर्गोंवाले, कितने गंधोंवाले, कितने रसोंवाले और कितने स्पर्टी वाले कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'अस्थेगइया सव्वव्या पंचवन्ना जाव अष्ट्रफासा पण्णत्ता' समस्त द्रव्यों में से कितनेक द्रव्य-वादरपुद्गलरूपद्रव्य-पांचवर्णों वाले, यावत् दो अट्टफासे" पY ययेागने मा २५शाणा ह्यो छ, २ . आयया। माई२ पुदीना परियाभ३५ डाय छे. “सागारोवओगे य अणागारोवओगेय अवण्णा" AIR२९५यो भने मना२९५या1, मा भन्ने उपयोगी पना આન્તરપરિણામ રૂપ હોય છે તે કારણે તેઓ અમૂર્ત હોય છે. તેથી તેમને વર્ણરહિત, ગંધરહિત, રસરહિત અને સ્પર્શરહિત કહેવામાં આવેલ છે. गौतम स्वाभान प्रश्न-" सय दव्वाणं भंते ! कइवण्णा०. पुच्छा" ભગવન ! સમસ્ત ધર્માસ્તિ કાયાદિક દ્રવ્ય કેટલા વર્ણવાળાં, કેટલા રસવાળાં અને કેટલા સ્પર્શવાળા હોય છે? महावीर प्रसुन उत्त२-" अत्थेगइया सव्वव्वा पंचवण्णा जाव अटुफासा पण्णता" गौतम ! समस्त द्रव्योमाथा सा द्रव्ये!-४२ पुस ३५ દ્ર-પાંચ વર્ણોવાળાં, બે ગધેવાળાં, પાંચ રસવાળાં અને આઠ સ્પર્શી
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy