SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ * you १९० ..भगवती सूत्रे अगन्धाः, अरसाः, अस्पर्शाः प्रज्ञप्ताः । 'सम्मद्दिडी ३ चक्खुदंसणे ४, आभिणिबोहियणाणे जाव विभंगंणाणे, आहारसन्ना जाव परिग्गहसन्नी, एयाणि अवष्णाणि ४० सम्यग्र दृष्टिः- सम्यग्दर्शनम् मिध्यादृष्टिः मिथ्याज्ञानम्, सम्यग्रूमिध्यादृष्टि:मिश्रदृष्टि, चक्षुर्दर्शनम्, अचक्षुर्दर्शनम्, अवधिदर्शनम्, केवलदर्शनम्, ऑमिनि वोधिकज्ञानम् - मतिज्ञानम्, यात्रत् श्रुतज्ञानम्, अवधिज्ञानम्, मनःपर्यवज्ञानं केवलज्ञानम्, मत्यज्ञानम्, श्रुताज्ञानम्, विभङ्गज्ञानम्, आहारसंज्ञा, यावत्भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा, एतानि सम्यग्दष्टिमारभ्य परिग्रहसंज्ञा पर्यन्तानि अवर्णानि, अगन्धानि, अरसांनि, अस्पर्शानि मज्ञप्तानि सम्यग्दृष्टघांदीनामान्तरकी अपेक्षा से ये सच जीव के परिणामरूप होने के कारण अमूर्त होने सेविना वर्ण के, विना गंध के, बिना रस के और विना स्पर्श के कही गई हैं । " सम्मीिर, चक्खुदसणे ४, आभिणिवोहियनाणे, जांब विभंगणाणे, आहारसना, जाव परिग्गहसनी- एयाणि अंबण्णाणि४' गौतम ने अब प्रभुं से ऐसा पूछा है - हे भदन्त ! सम्यग्दृष्टि, - सम्यग्दशन, मिध्यादृष्टि - मिथ्यादर्शन सम्यं मिथ्यादृष्टि-मिश्रदृष्टि, चक्षुर्दर्शन, अचक्षुर्दर्शन, अवधिदर्शन, केवलदर्शन, आभिनियोधिकज्ञान, -मतिज्ञान, यावत् श्रुतज्ञान, अवधिज्ञान, मनः पर्यवज्ञान, केवलज्ञान, मंत्यज्ञान, श्रुताज्ञान, विभंगज्ञान, आहारसंज्ञा, यांवत् भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा ये सब सम्यग्दृष्टि से लेकर परिग्रहसंज्ञातक के पदार्थ बिना वर्ण के, विना गंध के, विना रस के, और बिना स्पर्श के कहे गये हैं। क्योंकि ये सब जीव के आन्तर परिणामरूप होते हैं 1 વણુ રહિત, ગંધરહિત, રસહિત અને સ્પર્શી રહિત કહેવામાં આવી છે કારણુ કે ભાવલેશ્યા જીવના પરિણામ રૂપ હેાવાને કારણે અમૂત હાય છે તેથી તેમાં વર્ણાદિના સાવ હાતે નથી, 'सम्मदिट्ठी, 'चक्खुदंसणे४, आभिणिबोहियनाणे, जाव 'विभंगणाणे, आहारसन्ना जाव परिग्गहंसन्ना, एयाणि अवण्णाणि० મહાવીર પ્રભુ ગૌતમ '' સ્વામીને કહે છે કે હૈં ગૌતમ ! સભ્યષ્ટિ મિથ્યદૃષ્ટિ (ક્રિયાજ્ઞાન), સમ્યગમિથ્યાદષ્ટિ (મિશ્રસૃષ્ટિ,) ચક્ષુદર્શન अक्षुर्हर्शन अवधिदर्शन, वर्शन समितिमा विज्ञान (भतिज्ञान), श्रुतज्ञान, अवधिज्ञान; भनः पर्यवज्ञान, ठेवणंज्ञान, भत्यज्ञान, श्रुताज्ञान, विल:र्गज्ञान, आडारसज्ञी, लयस ज्ञा, मैथुनस ज्ञी, भने 'परिग्रहसंज्ञा, मा अधाने' "" વર્ષા વિનાના, ગેધવિનાના, સંવિનાના અને સ્પવિનાના કહ્યા છે તેએ જીવના આાન્તરપરિણામ રૂપ હૉવાને કારણે અમૂર્ત છે. તે કારણે - તેમને વિ "
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy