SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ भगवती खादौ औदारिकादिपुद्गलपरिवाः सन्ति, तत्र अतीता अपि, पुरस्कृताः भविष्य. न्तोऽपि अनन्ताः भणितव्याः, किन्तु 'जत्थ नत्थि तत्थ दो वि नत्थि, भाणियव्या' यत्र नैरयिकत्वादौ न सन्ति औदारिकपुद्गलपरिवर्ता स्तत्र द्वौ अपि-अतीतपुरस्कृतपदवाच्यौ नस्तः इति न अतीता न च भविष्यन्तः औदारिकपुद्गलपरिवार सन्तीत्यर्थः इति. भणितव्यौ, तथा च नैरयिकत्वे भवनपतित्वे वानव्यन्तरत्वे ज्योतिषिकत्वे वैमानिकत्वे च नैरयिकादीनाम् औदारिकपुद्गलग्रहणाभावेन तेषु अतीतः अनागतश्च एकोऽपि औदारिकपुद्गलपरिवतों नास्तीति वक्तव्यम् एवमेव, चायुकाये मनुष्यपञ्चेन्द्रियतिग्योनिषु नैरयिकादिषु च वैक्रियशरीरसद्भावेन वैक्रियतस्थ अईया वि, पुरेक्खडा वि अणंता भाणियव्वा' जहां-पृथिवीकायिकत्वादिक में औदारिकादिपुद्गलपरिवर्त हैं वहां पर अतीत भी और अनागत भी वे अनन्त हैं ऐसा कहना चाहिये तथा 'जत्थ नत्थि तत्थ दो वि नत्थि भाणियन्या' जहां नरयिकादिभव में ये औदारिकपुद्गलपरिवर्त नहीं हैं वहां पर अतीत भी और अनागत भी दोनों प्रकारके औदारिकादि पुद्गलपरावर्त नहीं हैं ऐसा कहना चाहिये तथा नैरयिकभव में, भवनपनि भव में, वानव्यन्तरभव में, ज्योतिषिकभव में और वैमानिक भव में नैरयिक आदि जीव औदारिकशरीर के योग्यपुद्गलों का ग्रहण नहीं करते हैं क्योंकि यहां तो वैक्रियशरीर के योग्य ही पुद्गलों का ग्रहण होता है-अतः औदारिकशरीरके योग्यपुद्गलों के ग्रहण के अभाव से यहां अतीत अनागत संबंधी एक भी औदारिक पुद्गलपरिवर्त नहीं होता है। इसी प्रकार से बायुकाय में, मनुष्यों में न. "जत्थ अत्थि, तत्थ अईया वि, पुरेक्सटा वि अगंता भाणियबा" यां ઔદારિક આદિ પુદ્ગલ પરિવર્તને સદુભાવ છે, તે પૃથ્વીકાયિક આદિ ભવમાં ભૂત અને ભવિષ્યકાલીન ઔદારિક આદિ ગુગલ પરિવર્ત અનંત કહેવા. न. " जत्थ नत्थि तत्थ दो नि नत्थि भाणियव्या" नारे सवामी દારિક પુદ્ગલ પરિવર્તનો અભાવ છે, ત્યાં ભૂતકાલીન અને ભવિષ્યકાલીન દારિક પુગલ પરિવર્તને અભાવ કહેવો જોઈએ. જેમ કે-નારક ભવમાં, ભવનપતિ ભવમાં, વાનર્ચાતર ભવમાં, યેતિક ભવમાં અને વૈમાનિક ભવમાં નારકાદિ-છ દારિક શરીરને માટે ગ્યા હોય એવાં પુડ્ડગલેને ગ્રહણ કરતા નથી તેઓ વૈક્રિય શરીરને માટે એગ્ય હેય એવાં પુદ્ગોને જ , ગ્રહણ કરે છે. તેથી તે જીવેમાં ભૂત અને ભવિષ્યકાળ સંબંધી દકિ પુગલ પરિવર્તને અભાવ હોય છે. એ જ પ્રમાણે વાયુકામાં, મનુષ્યમાં,
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy