SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू० २ संहननभेदेन पुद्गलपरिवर्तननि. १२९ कुमारादि भवनपतीनाम् , पृथिवीकायिकादीनां विकलेन्द्रियाणां पञ्चन्द्रितिर्यग्योनिकानां मनुष्याणां वानव्यन्तराणां, ज्योतिषिकाणाम् , वैमानिकानां च यथाः योग्यं स्वस्वभिन्ने अतीतानागतकालसम्बन्धिनि नैरयिकत्वे, भवनपवित्वे, पृथिवीकायिकादित्वे विकलेन्द्रियत्वे पञ्चन्द्रियतिर्यग्योनिकत्वे, मनुष्यत्वे वानव्यन्तरत्वे, ज्योतिपिकत्वे वैमानिकत्वे च अतीताः अनागताच औदारिकपुद्गलपरिवाः यथायथं स्वयमूहनीयाः 'एवं सत्त वि पोग्गलपरियट्टा भाणियन्या' एवं-पूर्वोक्तरीत्या संप्ता पि औदारिक-क्रिय-तैजस-कार्मण-मनो-वचः-आनप्राणपुद्गलपरिवर्ताः अतीताः अनागवाश्च यथायोग्यं भणितव्या:-वक्तव्याः, तदाह-'जत्थ भत्थि, तत्थ अईया वि पुरेक्खडा वि अणंता भाणियब्या' यत्र पृथिवीकायिकपंहुवचन विशिष्ट नैरयिकों की तरह ही यावत्-असुरकुमारादि भवनपतियों के, पृथिवीकायिकादिकों के, विकलेन्द्रियों के पश्चेन्द्रियतियंत्र योनिकों के मनुष्यों के, वानव्यन्तरों के, ज्योतिष्कों के और वैमानिकों के यथायोग्य अतीत अनागतकाल संबंधी नैरयिकभव में, भवनपतिभव में, पृथिवीकायिक आदि भव में, विकलेन्द्रियभव में, पंचेन्द्रियतिर्यज्योनिकभव में, मनुष्यभव में, धानव्यन्तरभव में, ज्योतिषिकभव में और वैमानिकभव में अतीत एवं अनागत औदारिक पुद्गलपरिवर्त जहां जैसे हों-उसके अनुसार अपने आप समझलेना चाहिये ' एवं सत्स वि' पोग्गलपरियहा भाणियव्वा' इस प्रकार से ये पूर्वोक्त रीति के अनुसार अतीत सातों ही औदारिक-वैक्रिय-तैजस-कार्मण-मनो-वचः एवं आनप्राण पुद्गलपरिवतं यथायोग्यरूप से कहना चाहिये-'जस्थ अस्थि, પૂર્વોકત બહુવચનાઃ નારકોની જેમ અસુરકુમારાદિ ભવનપતિઓના, પૃથ્વી, કાયિકાદિ એકેન્દ્રિયોના, વિકલેન્દ્રના પંચેન્દ્રિયતિય"ના, મનુષ્યોના, વાનર્થાતરેના, તિષિકાના અને વૈમાનિકેના યથાશ્ય પિતપતાનાથી ભિન્ન એવા અતીત (ભૂત)કાળ સંબંધી અને ભવિષ્ય કાળસંબંધી નિરયિક ભવમાં ભવનપતિ ભવમાં, પૃથ્વીકાયિક આદિ ભવમાં, વિકલેન્દ્રિય ભવમાં, પંચેન્દ્રિયતિય"ચ ભવમાં, મનુષ્ય ભવમાં, વાનગૅનર ભાવમાં, જાતિષિક ભવમાં અને વૈમાનિક ભવમાં, ભૂત અને ભવિષ્યકાલીન ઔદ્યારિક પુદગલપરિ d, यारा सय मेटम सभ देनेने. " एव सत्त वि पोग्गलपरियट्टा भाणियव्वा " मेरी प्रमाणे पूरित पद्धति अनुसार अतीत અને અનાગતકાળ સંબંધી સાતે પ્રકારના (ઔદાકિ, વૈયિ, તૈજસ, કામણ, મન, વચઃ અને આનપ્રાણુ) પુદગલપરિવર્તેનું યથાયોગ્ય રૂપે કથન થવું
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy