SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे १२८ अनागताः सन्ति । ' एवं जात्र मणुस्तत्ते ' एवं पूर्वोक्तरीत्या, यावत्- -नैरयिकाणाम् अपकायिकत्वे, तेजाकारित्वे, वायुकायिकत्वे वनस्पतिकायिकत्वे विकलेन्द्रियत्वे पञ्चेन्द्रियतिर्यग्योनिकरवे मनुष्यत्वे च अतीतानागतकालसम्बन्धिनि अनन्ताः औदारिकपुद्गल परिवर्त्ताः अतीताः सन्ति अनन्ताश्च औदारिकपुद्गलपरिवर्ता: अनागताः सन्ति, 'वाणमंतरजोइसियवेमाणियत्ते जहा नेरहयत' नैरविकाणाम्, अतीतानागतकालसम्वन्धिनि वानव्यन्तरत्वे, ज्योतिषिकत्वे, वेमानिकत्वे च यथा नैरयिकत्वे औदारिकपुद् गलग्रहणा मावेन एकोऽपि औदारिकपुद्गलपरिवर्तोऽतीतो नास्ति, अनागतो वा नास्ति, तथैव अतीतः अनागतो वा एकोऽपि औदारिकपुद्गलपरिवर्ती नास्ति, ' एवं जाब वेमाणियाणं वेपाणियत्ते एवं पूर्वोक्त बहुवचनविशिष्ट नैरगिकवदेव यावत्-असुरअनन्त औदारिकपुलपरिवर्त होंगे। ' एवं जाब मणुस्सन्ते' इसी प्रकार से यावत्-नैरयिकों के अतीतकाल एवं अनागतकाल संबंधी अकायिक भव में, तेजःकायिक भव में, वायुकाधिक भव में, वनस्पतिकाधिक भव में, विकलेन्द्रियभव में, पश्चेन्द्रियतिर्यश्चके भव में और मनुष्यभव में अतीतकाल संबंधी औदारिकपुलपरिवर्त तो अनन्त हो चुके हैं, और अनागतकाल संबंधी औदारिकपुद्गलपरिवर्त भी अनन्त होंगे। 'वाणमंतर जोइसियवेनाणियन्ते जहा नेरइयते ' नैरयिकों को अतीत अनागतकाल संबंधी वानव्यन्तरभव में, ज्योतिष्कभव में और क्यानिक भव में जैसे नैरचिकभव में औदारिक शरीर योग्यपुद्गलों के ग्रहण के अभाव से एक भी औदारिक पुद्गलपरिवर्त नहीं हुआ है, और न भविष्यत् काल में भी वह वहां होगा, उसी प्रकार से अतीतकाल संबंधी और अनागतकाल संबंधी एक भी औदारिकपुद्गलपरिवर्त न हुआ है और न होगा, ' एवं जाव बेमाणियाणं वैमाणियते' पूर्वोक्त એજ પ્રમાણે નારકાના ભૂતકાળ સ’બધી અપ્રકાયિક ભવમાં, તૈજસ્કાયિક भवभां, वायुट्ाविभवां, वनस्पतिअभिवमां, विश्लेन्द्रियलवमां, यथेन्द्रियતિય "ચલમાં અને મનુષ્યભવમાં અનંત ઔદારિક પુદ્ગલપરિવત થયા છે. અને ભવિષ્યકાળ સાધી એ ભવેમાં અનત પુદ્દગલપરિવર્ત થશે " वाणमंतरजोइसियत्रेमाणियत्ते जहा नेरइयत्ते " नारीना વાનન્યતર શમાં, ાતિજ ભવમાં અને વૈમાનિક ભવમાં નારક ભવની ભૂતકાળ સમધી જેમ એક પણુ ઔકારિક પુદ્ગુગલપતિના અભાવ હાય છે એજ પ્રમાણે ભવિષ્યકાળ સંબધી આ ભવામાં ઔદારિક પુગલપરિવર્તન પણ અભાવ જ હાય છે, કારણ કે આ ભવમાં ઔદારિક શરીરને માટે ચેાગ્ય પુદ્ગલાને ગ્રહણ કરાના જ અભાવ होय छे. एवं जाव वैमाणियाणं वैमाणियत्ते "
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy