SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १२ ३०२ सु० ३ जयन्त्या प्रश्नोत्तरवर्णनम् ७२३ कस्य यथा जागरस्य तथा भणितव्यम् यावत् संयोजयितारो भवन्ति, एतेषां खलु जीवानां बलिकत्वं साधु, तत् तेनार्थेन जयन्ति ! एवमुच्यते-तदेव यावत् साधु । दक्षत्वं भदन्त ! साधु, आलसिकत्वं साधु ? जयन्ति ! अस्त्येकेषां जीवानां दक्षत्वं साधु, अस्त्येकेषां जीवानाम् आलसिकत्वं साधु ! तत् केनार्थेन ! भदन्त । एवमुच्यते - तदेव यावत् साधु ? जयन्ति ! ये इमे जीवाः अधार्मिकाः यावत् विहरन्ति, एतेषां खलु जीवानाम् आलसिकत्व साधु, एते खलु जीवाः अलसाः सन्तो नो बहूनां यथा सुप्तास्तथाअलसाः भणितव्याः, . यथा जागरास्तथादक्षा भणितव्याः, यावत् संयोजयितारो भवन्ति, एते खलु जीवा' दक्षाः सन्तो बहुनिः आचार्यवैयावृत्त्यैः यावत्-उपाध्यायवैयावृत्त्यः, स्थ. विश्यावृत्त्यैः तपस्विवैयावृत्यैः ग्लानचैयात्यैः, शैक्षयावृत्यैः, कुलवैयावृत्त्यैः, गणवैयावृत्त्यैः, सङ्घवैयारत्यैः, साधर्मिकवैयावत्यैः आत्मानं संयोजयितारो भवन्ति, एतेषां खल्लु जीवानाम् दक्षत्व साधु, तत् तेनार्थेन तदेव यावत् साधु, श्रोतेन्द्रियवशातः खलु भदन्त ! जीवः किं वध्नाति ? एवं यथा क्रोधवशास्तथैव यावन अनुपर्यटति, एवं चक्षुरिन्द्रियवशात्तोऽपि, एवं यावत् स्पर्शेन्द्रियवशातोऽपि यावत्अनुपर्यटति । ततः खलु सा जयन्ती श्रमणोपासिका श्रमणस्य भगवतो महावीरस्य अन्तिके एतमर्थ श्रुत्वा, निगम्य हृष्टतुष्टा, शेषं यथा देवानन्दायास्तथैव प्रत्रजिता यावत्-सर्वदुःखमहीणा, तदेव भदन्त ! तदेवं भदन्त ! इति । सू० ३॥ टीका-~-अथ जयन्त्याः श्रमणोपासिकायाः सिद्धिवक्तव्यतां प्रख्पयितुमाह'तएणं सा' इत्यादि, 'तएणं सा जयंती समणोपासिया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हडतहा' ततः खलु सा जयन्ती श्रमणोपा. सिका श्रमणस्य भगवतो महावीरस्य अन्ति के-समीपे धर्म श्रुत्वा, निशम्य-हदि 'तएणं सा जयंती समणोवासिण' इत्यादि । टीकार्थ-इस स्त्र द्वारा सूत्रकारने जयन्ती श्रमणोपासिका की सिद्धि के संबन्ध में वक्तव्यता कही है-'तएणं सा जयंती समणोवासिया, समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चानिसम्म हहतुहा' इसके बाद उस श्रमणोपासिका जयन्ती ने श्रमण भगवान् "तएण सा जयंती समणोवासिया" त्याहટકાથ-સૂત્રકારે આ સૂત્રમાં જયન્તી શ્રાવિકાએ સિદ્ધિ પદની પ્રાપ્તિ वी शते 30 तनु प न युछे-'तरण सा जयंती समणोवासिया, समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हतुद्रा" अभय मा. વાન મહાવીરની સમીપે ધર્મોપદેશ શ્રવણ કરીને અને તેના ઉપર મનન
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy