________________
प्रमेयचन्द्रिका टीका श० १२ उ०२ सू०१ उदायनराजवर्णनम् ७०५, पोभनं वर्तते ? किंवा अलसत्वं शोभनं वर्तते ? इत्यादि प्ररूपणंच, तदनन्तरम् भोत्रेन्द्रियवशातस्य जीवस्य कार्यमरूपणम् , जयन्त्याः प्रव्रज्याग्रहणंच ।
उदायनवक्तव्यता। . मूलम्-“तेणं कालेणं, तेणं समएणं कोसंबी नामं नयरी होत्था वण्णओ, बंदोवतरणे छेइए, वण्णओ, तत्थ णं कोसंबीए नयरीए, सहस्साणीयस्त रन्नो पोत्ते तयाणीस्स रपणो पुत्ते घेडगस्स रन्नो नत्तुए मिगावईए देवीए अत्तए जयंतीए समणोवासियाए भत्तिज्जइ उदायणे नामं राया होत्था;' वण्णओ। तत्थणं कोसंबीए नयरीए सहस्साणीयस्त रन्नो सुण्हा सयाणीयस्त रन्नो भजा चेडगस्स रन्नो धूया उदायणस्स रण्णो माया जयंतीए समणोवासियाए भाउज्जा, मिगावई नामं देवी होत्था, बण्णओ। सुकुमाल जाव सुरुवा लमणोबासिया जाव विहरइ। तत्थ णं कोसंवीए नयरीए सहस्साणीयस्स रण्णो धूया सयाणीपस्स रण्णो भगिणी उदायणस्स रन्नो पिउच्छा मिगावईए देवीए नणंदा वेसाली साक्याणं अरहंताणं पुव्वसिजायरी, जयंती नाम समणोवासिया होत्था, सुकुमाल जाव सुरूवा अभिगय जाव विहरइ ॥सू०१॥
गया-तस्मिन् काले, तस्मिन् समये कौशाम्बीनाम नगरी मासीत् , पका, चन्द्रावतरणं चैत्यम् , वर्णकः, तत्र खलु कौशाम्ब्यां नगयों सहस्रानीकस्य रायः पौत्रा, शतानीकस्य राज्ञः पुत्रः, चेटकस्य राज्ञो नप्ता मृगावत्याः देव्याः श्रेयस्कर है अलसता श्रेयस्कर है इत्यादि प्ररूपणा इसके बाद श्रोत्रेन्द्रिय के वश से आत जीव के कार्यकी प्ररूपणा जयन्ती का दीक्षित होना। આ પ્રકોના મહાવીર પ્રભુ દ્વારા ઉત્તર-શ્રોત્રેન્દ્રિયને વશવત થયેલા આતજીવના કાર્યની પ્રરૂપણા-જયન્તી દ્વારા પ્રવજ્યા ગ્રહણ કરાવી.
भ०८९