SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ દુદ્ स्य राजर्षेः 3 " भगवती : एकादशमशतकस्य नवमोद्देशके वक्तव्यता उक्ता तथैत्र पुद्गलविषये जव वक्तव्या, तदेव - पूर्वोक्तरीत्यैव सर्वमत्र सेयम्, तथा च पुछो यदुक्तरीत्या कथयनि तत्कथमेतत् - पुद्गलयचनं मन्ये, एवम् सत्यं फिम् सत्यतया कथं पूर्वोक्तपुरुषवलं स्वीक्रियते, तदनन्तरम् - 'सामी समोसढे जाव परिसा पडिगया' स्वामी - महावीरः समवसृतः यावत् धर्मकयां श्रुत्वा पर्पत् प्रतिगता, 'भगवं गोयमे तत्र भिषवाब- ' रियाए तहेव बहुजणसद्द निसामेइ, निसामेत्ता तहेव सव्वं भाणियन्त्रं ' बेलः भगवान गौतमस्तथैव पूर्वोक्तरीत्यैव गृहाद्गृहान्तरं भिक्षाचर्यया पर्यटन, तथैवशृङ्गाटकादिषु बहुजनशब्दं पूर्वोक्तार्यरूपं निशामयति, तथैव-पूर्वोक्तरस्यैव जनशब्दं पुत्रलोकविपय निशम्य तथैव - पूर्वोक्तरीत्यैव सर्वे भणितव्यम्, यात्राभगवन्तं गौतमः पुद्गलोक्तार्थं पृच्छति, भगवान् पुद्गलोक्तार्थे मिथ्यात्वं प्रतिबाध नौवें उद्देशक में कहा जा चुका है लोगों में भिन्न २ प्रकार की विचार धाराएँ बंध गई तथा - लोगों ने परस्पर में ऐसा कहना प्रारंभ कर दिया किपुद्गलपरिव्राजक जैसा कहता है तो क्या हम वैसा ही सत्य मान लेवें ? इसके बाद ' सामी समोसदें, जाव परिसा पडिगया' वहां पर श्रमण भगवान् महावीर पधारे - यावत्-धर्मकथा सुनकर परिषदा अपने २ स्थान पर गई । ' भगवं गोयमे तष भिक्खायरियाए तहेव बहुजण सद्दं निखामेह, निसामेत्ता तहेव, सव्वं भाणियव्वं' भगवान् गौतम ने उसी तरह से-शृंगाटक आदि मार्गों पर अनेक मनुष्यों के सुख से पूर्वोक्त रूप से पुल के द्वारा कहे गये वचनों को सुना सुनकर उन गौतम ने भगवान् से पुद्गल परिव्राजक के कहे हुवे कथन को पूछा । भगवान ने पुद्गलोक्त ૧૧ માં શતકના નવમાં ઉદ્દેશામાં શિવરાજ ઋષિના પ્રકરણમાં પ્રગટ કર્યાં અનુસાર અહી પણ સમજવુ.. તથા લેાકેા અદરા અંદર એવી ચર્ચા કરવા લાગ્યા કે પુદ્ગલ પરિત્રાજક દેવાની જધન્ય અને ઉત્કૃષ્ટ સ્થિતિ વિષે જે પ્રતિપાદન કરે છે તે શું સત્ય માની શકાય એમ છે ? ત્યારબાદ "सामी समोसढे " ते मातलि नगरीमां श्रम लगवान महावीर पधार्या. "" जाव परिसा पडिगया " तेमनां दर्शन ४२वाने माटे परिषद नीजी दर्शन ४रीने तथा धर्म था श्रवणु उरीने परिषह पाछी श्री. "भगव गोयमे तहेव भिक्खायरियाए तहेव बहुजणसह निसामेइ, निसामेत्ता तद्देव, सव्व' भाणियव्व' " અગિયારમાં શતકના નવમાં ઉદ્દેશામાં કહ્યા પ્રમાણે ગેાચરી કરવાને માટે આભિકા નગરીમાં ફરતાં ફરતાં, શ્રૃંગાટક આદિ માગે ५२, ગૌતમ સ્વામીએ અનેક લેાકેાને મુખે ઉચ્ચારાયેલા પુદ્ગલપરિવ્રાજકના પૂર્વોક્ત વચના સાંભળ્યા ત્યારબાદ તેમણે મહાવીર ભગવાન પાસે જઈને આ બધી હકીમૃત કહી સભળાવી અને મહાવીર પ્રભુને એવા પ્રશ્ન કર્યાં કે વ પુદ્ગલ પરિ
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy