SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ટ્ प्रमेयचन्द्रिका टीका श० ११०११ सू० ११ सुदर्शनचरितनिरूपणम् 1 रणज्ञानमित्यर्थः समुत्पन्नम् तेन पूर्वजन्मस्मरणेन, एतमर्थ भगवत्प्रतिपादितम् पूर्वोक्तविषयम् सम्यक्तया अमिसमेति-अधिगच्छति प्राप्नोति 'तरण से सुदंसणे सेट्ठी समणेणं भागवया महावीरेणं संभारियपुव्वभवे दुगुणाणीयसङ्का संवेगे' 'रातः खलु स सुदर्शनः श्रेष्ठी श्रमणेन भगवता महावीरेण संस्मारितपुवभवःसंस्मारितः स्मरणविषयं कारितः पूर्वभवो यस्य स तथाविधः सन् द्विगुणानीतश्रद्धा'संवेगः- पूर्वकालापेक्षया द्विगुण आनीती-प्रापिती, श्रद्धासंवेगौ यस्य स तथाविधः, सत्र श्रद्धा-तत्वश्रद्धानं, सदनुष्ठानचिकीर्पा वा, संवेगः - भवभीति, मोक्षाभिलापो वा इत्यवसेयम्, आणंदसुपुन्ननयणे समणं भगवं महावीर तिक्खुत्तो आयाहिणं पाहि करे' आनन्दाश्रुपूर्ण नयन:- आनन्देन - अतिहर्षेण जनितं यदथुनेत्रजलं, तेन परिपूर्णे - व्याप्ते नयने यस्य स तथाविधः सन् श्रमण भगवन्तं महावीरं, त्रिः कृत्वः - वारश्रयम्, आदक्षिणप्रदक्षिणं करोति, 'करेत्ता, बंदर, नमंसह, वंदित्ता, का जातिस्मरण ज्ञान उत्पन्न हो गया सो इस पूर्वजन्मस्मरण ज्ञान से उसने इस भगवत्प्रतिपादित पूर्वोक्त विषय को अच्छी प्रकार से जानलिया 'तएण से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुग्वभवे दुगुणाणीयसद्धासंवेगे' इस प्रकार श्रमण भगवान् महावीर के द्वारा जिसे अपना पूर्वभव स्मृत कराया गया है ऐसे उस सुदर्शन सेठ को तत्वश्रद्वान अथवा सदनुष्ठानचिकीर्षा, एवं संवेग - संसार से भीति अथवा मोक्षाभिलाषा, पूर्व की अपेक्षा दुगुनेरूप से प्राप्त हो गयी "आणंद सुपुन्ननयणे समणं भगवं महावीर तिक्खुत्तो याहिण पाहण करेइ०' उसी समय उसके दोनों नेत्र आनन्दाश्रुओं से हर्षो स्कर्ष से जनित नेत्रके अश्रुजल से भीग गये श्रमण भगवान् महावीर को खड़े होकर उसने तीन बार प्रदक्षिणापूर्वक वंदना की, नमस्कार " અર્શીને તેઓએ ઘણી જ સારી રીતે જાણી લીધા-મહાવીર પ્રભુ દ્વારા તેમના પૂર્વભવનું' જે કથન કરવામાં આવ્યુ હતુ તે કથન સત્ય હાવાની પ્રતીતિ ४ गई " तरणं से सुदंसणे सेट्ठी समणेण भगवयां महावीरेणं संभारियपु• ध्वभवे दुगणाणीयसद्धा संवेगे " मा रीते श्रमशु ભગવાન મહાવીર દ્વારા જેમને તેમના પૂર્વભવનું સ્મરણુ કરાવવામાં આવ્યુ હતુ. એવાં તે સુન્નુન શેઠની ધર્માંતત્ત્વ પ્રત્યેની શ્રદ્ધાં અથવા સદનુષ્ઠાનચિકીષ્ટ અને સવેગ (સસા ના'ભય અથવા મેાક્ષાભિલાષા) પહેલાં જેટલા હતા તેના કરતાં બમણા थ गया. " आणंदसुपुन्ननयणे समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं' करेई ” मे ं समये । तेभनी मां आनंहना आंसु उलरावा ભાગ્યા હર્ષાશ્રુથી છલકાતાં નયને ઊભા થઈને તેમણે ત્રણવાર આદક્ષિણું
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy