SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ भगवती सुदर्शन ! तत् तेनार्थेन-तेन कारणेन, एवं-पूर्वोक्तरीत्या उच्यते यत् अस्ति-संम वति खलु एतयो:-पूर्वोक्तयोः पल्योपमसागरोपमयोः क्षय-विनाशः इति वा, अपचय:-हासः इति वा। 'तएणं तस्स सुदंसणस्स से हिम्स समणस्स भगवओ महावीरस्त अंतिए एयमहं सांच्चा निसम्म' ततः खलु तस्य सुदर्शनस्य श्रेष्ठिनः, श्रमणस्य भगवतो महावीरस्य अन्तिके एतमर्थ पूर्वोक्तार्थ श्रुत्वा निशम्य हदि 'अवधार्य 'सुभेण अच्झवसाणेणं, सुभेणं परिणामेणं लेसाहि विमु. ज्झमाणीहि तयावरणिज्जाणं कम्माणं खभोवसमेणं' गुमेन अध्यवसानेन-अध्यवसायेन, शुभेन परिणामेन, लेश्यामिः विशुद्रथमानाभिः, तदावरणीयानां कर्मणां क्षयोपशमेन 'ईहापोहमग्गणगवेसणं करेमाणस्म सन्नीपुव्वे समु पन्ने, एयमह सम्मं अभिसमेइ' ईहाऽपोहमार्गणगवेपणं कुर्वतः संज्ञिपूर्व संझीसंज्ञिभवः पूर्व-पूर्वस्मिन् जन्मनि यत्र तत्तथा संक्षिपूर्वम्-संज्ञिपूर्वाभिधं जातिस्मअस्थि णं एएसि पलिओवमसागरोवमाणं खएति वा अवचएति' इसी कारण हे सुदर्शन ! मैं ने पूर्वोक्तरूप से ऐसा कहा है कि एल्योपम और सागरोपम का क्षय होता है और हास भी होता है। 'तएणं तस्स सुदंसणस्स से द्विस्स समणस्स भगवओ महाबोरस्स अंतिए एयम सोच्चा निसम्म' इसके बाद श्रमण भगवान् महावीर के मुखसे इस पूर्वोक्त अर्थको सुनकर के और उस पर हृदय से विचार करके उस सुदर्शन सेठ के शुभ परिणाम से और शुभ अध्यवसाय से तथा लेश्याओं की विशुद्धि से जायमान तदावरणीय कर्मों के क्षयोपशम से ईहापोहमग्गणगवेसणं करेमाणस्स सन्नीपुत्वे समुप्पन्ने, एयमटुं सम्म अभिसमेह' ईहा, अपोह, मार्गण और गवेपण करते २ संज्ञिपूर्व नाम वेण ण सुदसणा ! एवं बुच्चइ, अत्थिणं एएसि पलिओवमसागरोवमाणं खएति वा अवचएति वा” 8 सुशन ! ४२ में पूर्वहित ३३ मे छे પલ્યોપમ અને સાગરોપમને ક્ષય પણ થાય છે અને હાસ પણ થાય છે. ___“तएणं तस्स सुदंसणस्स सेद्विस्स समणस्स भगवओ महावीरस्स अतिए एयम8 सोच्चा निसम्म" महावीर प्रभु पासे २मा वातने सामजान मने હદયમાં તે વિષે વિચાર કરીને, તે સુદર્શન શેઠના શુભ પરિણામથી, શુભ અધ્યવસાયથી, અને લેશ્યાઓની વિશુદ્ધિથી જાયમાન (ઉદ્દભવેલા) તદાવરણય भाना क्षयोपशमथी “ ईहापोहमग्गणगवेसण करेमाणस सन्नीपुव्वे समुप्पन्ने, एयमदु सम्म अभिसमेइ " &t, अपाड, भाग 42 गवेषण ४२ai કરતાં સંઝિપૂર્વ નામનું જાતિસ્મરણ જ્ઞાન ઉત્પન્ન થઈ ગયું આ પૂર્વજન્મનું સ્મરણ કરાવનારા જ્ઞાનને લીધે મહાવીર પ્રભુ દ્વારા પ્રતિપાદિત પૂર્વોક્ત
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy