SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११ उ०११ सू०८ सुदर्शनचरितनिरूपणम् ५५३ ' कस्य नामधेय महावला, ततः खलु तस्य दारकस्य अम्बापितरौ नामधेयं कुरुतः महाबल इति, ततः खलु स महावलो दारका, पञ्चधात्रीपरिगृहीतः, तद्यथाक्षीरधाच्या, एवं यथा दृढप्रतिज्ञो यावत्-निर्वाते निर्व्याघाते, सुखसुखेन परिवर्द्ध ते, ततः खलु तस्य महावलस्य दारकस्य अम्बापितरौ आनुपूर्येण स्थिति पतितां वा, चन्द्रसूर्यदर्शनं वा, जागरिकां वा, नामकरणं वा, परंगमनं वा, पदचंकमणं वा, जेमनं वा, पिण्डवर्द्धनं वा, मल्पपनं वा, कर्णवेधन वा, संवत्सरमतिलेहन वा, चौलोयनकंच, उपनयनच अन्यानिच बहूनि गर्भाधानजन्मादिकानि कौतुकानि कुरुतः, ततः खलु तं महावलं कुमारस् अम्बापितरौ सातिरेकाष्टवर्षक ज्ञात्वा शोभने तिथिकरणमुहूर्ते, एवं यथा दृढप्रतिज्ञो यावत् अल भोगसमर्थों जातश्चापि अमवत् , ततः खलु तं महावलं कुमारम् , उन्मुक्तबालभावं यावत्-अलं मोगसमर्थ विज्ञाय अम्बापितरौ अष्टौ प्रासादावतंसकान् कुरुतः, कृत्वा अभ्युद्गतो. च्छ्रितान् प्रहसितानिव, वर्णकः, यथा राजप्रश्नीये यावत्-प्रतिरूपान् , तेषां खलु मासादावतंसकानां बहुमध्यदेशभागे-भत्र खलु महदेकं भवनं कुरुतः, अनेकस्तम्भशतसन्निविष्टम् , वर्णकः, यथा राजप्रश्नीये प्रेक्षागृहमण्डपे यावत् प्रतिरूपम्।।सू.८॥ ___टीका-अथ पुत्रजन्ममहोत्सवे वन्दिमोचनादिकं वर्णयितुमाह-'तएणं से बले' इत्यादि, 'तएणं से बले राया कोडुवियपुरिसे सदावेइ, सदावेत्ता, एवं वयासी'-ततः खलु पुत्रजन्मवृतान्तश्रवणानन्तर स वलो राजा कौटुम्बिकपुरुषान्आज्ञाकारिजनान् शब्दयति-आहपति, शब्दयित्वा-आहूय एवं-वक्ष्यमाणप्रकारेण, अवादीत्-उक्तवान् 'खिप्पामेव भो देवाणुपिया ! हथिणापुरे नयरे चारगसोहणं. _ 'तएणं से बले राया' इत्यादि । टीकार्थ-सूत्रकार ने इस सूत्र द्वारा यह प्रकट किया है कि बलराजा ने पुत्रजन्म महोत्सवपर क्या २ कार्य किये-'तएणं से बले राया कोड वियपुरिसे सदावेइ-एवं वयासी' क्लराजा ने जप अङ्गपरिचारिकाओं को विसर्जित कर दिया तब उसने कौटुस्विक पुरुषों को बुलाया और उन्हें इस प्रकार की आज्ञा दी-'खिप्पामेव भो देवाणुप्पिया। हथिणा - "तएण से बलेराया" त्याहટીકાથ-સૂત્રકારે આ સૂત્રમાં એ વાત પ્રકટ કરી છે કે બલરાજાએ पुत्रशमना महात्सव वा रीते 5 व्या-“तरण से बलेराया कोड बियपुरिसे सदावेइ-एवं वयासी" ५1५रियारिमाने (हासीय) विहाय ४ा मामय પિતાના કૌટુંબિક પુરુષને (અનુચરોને) બોલાવીને આ પ્રમાણે આજ્ઞા આપી"खिप्पामेव भो वाणुप्पिया ! हथिणापुरे नयरे चारगसोहणं करेह" हेवा भ.७०
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy