SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ भगवतीस्वे करेंति, करेत्ता अब्भुग्गयमूसिय-पहलिए इव वण्णओ, जहा रायप्पसेणइज्जे जाव पडिरूवे । तेसिं णं पासायव.सगाणं बहुमज्झदेसभागे एत्थ णं महेगं भवणं करेंति, अणेगखंभसयसंनिविटुं, वण्णओ, जहा रायप्पसेणइज्जे पेच्छा घरमंडसि जाव पडिरूवे ॥सू०८॥ छाया-ततः खलु स बळी राजा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अवादीत्-क्षिप्रमेव भो देवानुपियाः ! हस्तिनापुरे नगरे चारकशोधनं कुरुत, कृत्वा मानोन्मानवर्द्धनं कुस्त, कृत्वा हस्तिनापुर नगर साभ्यन्तरवाह्यम् आसिक्त संमार्जितोपलिप्तं यावत् कुरुत, कारयत, कृत्वा च कारयित्वा च यूपसहस्रं वा चक्रसहस्रं वा, पूजामहामहिमसत्कार वा, उत्सवयत उत्सवय्य मम एतामातप्तिको प्रत्यर्पयत । ततः खलु ते कौटुम्विकपुरुषाः वलेन राज्ञा एवमुक्ताः सन्तो यावत्प्रत्यर्पयन्ति, ततः खलु स चलो राजा यत्रैव अनगाला तत्रैव उपागच्छति, उपागत्य तदेव यावत् मज्जनगृहात् प्रतिनिष्क्राम्यति, प्रतिनिप्क्रम्य उच्छुल्काम् , उत्कराम , उत्कृष्टाम् , अदेयाम् , अमेयाम्, अभटप्रवेशाम् , अदण्डकुदण्डिमाम् , अधार्याम् , गणिकावरनाटकीयकलिताम् , अनेकताळचरानुचरिताम्, अनुद्धृतमृदशाम्, अम्ला. नमाल्यदामाम् , प्रमुदितमक्रीडिताम् , सरजनजानपदाम् , दशदिवसान स्थिति पतितां करोति । ततः खलु स बलो राजा दशाहिकायां स्थितिपतितायां वर्तमानायाम् , शतिकांश्च, शतसाहसिकॉच, यागांच, दायांश्च, भागांश्च, ददच्च, दापयच्च, शतिकाश्च, साहसिकांच, शतसाहसिकाँश्च लाभान् प्रतियच्छन् , प्रति यामयन् एवं विहरति, ततः खलु तस्य दारकस्य अम्बापितरौ प्रथमे दिवसे स्थिति पतितां कुरुतः, तीये दिवसे चन्द्रसूर्य दर्शनं कुरुतः, पष्ठे दिवसे जागरिकां कुरुतः, एकादशे दिवसे व्यतिक्रान्ते, निवृत्ते अशुविजात फर्मकरणे, संमाप्ते द्वादशाहदिवसे, विपुळम् अशनं, पानं, खादिम, स्वादिमम् उपस्थापयतः, उपस्थाप्य, यथा शिवो यावत् क्षत्रियांश्व आमन्त्रयता, आमन्त्र्य ततः पश्चात् स्नातौ कृतवलि कर्माणौ तदेव यावत् सत्कारयतः, सम्मानयतः, सकार्य, सम्मान्य, मित्रज्ञाति यावत् राजन्यस्य च क्षत्रियाणांश्च पुरतः आयकपर्यकपितृपयकागतं बहुपुरुषपरम्परामरूढम् कुलानुरूपं कुलसदृशम् , कुलसन्तानतन्तुवर्द्धनकरम् इदमेतद्रपं गौणं गुणनिष्पन्नं नामधेयं कुरुतः-यस्मात् खल्लु अस्माकम् अयं दारको पलस्य राज्ञः, पुत्रः, प्रभावत्याः देव्याः आत्मजः, तस्मात् भवतु खल अस्माकम् एतस्य दार
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy