SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५५६ भगवतीस्त्रे भयपरित्रासा-व्यपगतः-दूरीभूतः:-रोगो-व्याधिः, मोहो-मृढता, भयं-भीतिमात्रम् , परित्रासः-आतङ्कः अकस्मात् भयं यस्याः सा तथाविधा सती तं गर्भ मुखंलखेन-यथेष्टमुखेन परिवहति, 'तएणं सा पभावई देवी नवण्डं मासाणं बहु पडिपुन्नाणं अट्ठमाणराइंदियाणं वीरवंताण' तनः खलु सा प्रभावती देवी, नवस मासेषु बहुप्रतिपूर्णेषु अर्द्धाष्टमानरात्रिदिवेषु-सार्द्धसप्तरात्रिदिवसेषु व्यतिक्रान्तेपु-व्यतीतेषु सत्सु-सा सप्तदिनाधिक नवमासानन्तरमित्यर्थः 'सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीर लक्खणवंजणगुणोववेयं जाव ससिसोपाकारं कंतं पियदसणं सुरूवं दारयं पयाया' सुकुमारपाणिपादम् , अहीन परिपूर्णपश्चेन्द्रियशरीरम् , लक्षणव्यञ्जनगुणोपेतम् लक्षणानि-स्वस्तिकादीनि, व्यञ्जनानि मपसिलकादीनि तेषां प्राशस्त्यादिगुणैरुपेतो युक्तस्तम् , यावत्-शशि सौम्याकारं-चन्द्रवत् भव्याकृतिम् , कान्तं-कमनीयम् , मियदर्शनम् , मुरूपं-परममनोरधवाली होती हुई उसने रोग, सोह, भय और परिवार से रहित होकर अच्छी तरह से गर्भ को धारण किया 'तएणं सा पावई देवी नवण्हं मासाणं बसुपडिपुन्नाणं अट्ठमाणराइंदियाणं वीइताणं' इस प्रकार से जब उसके नौ मास और लाढे सात ७ दिनरात गनि अच्छी तरह से निकल चुके तब उस प्रभावती देवी ने 'सुकुमालपाणिपाय, अहीणपडिपुन्नपंचिदियसरीर लक्खणवंजणगुणोक्वेयं जाव लक्षिपोमाकार कंतं पियदसणं सुरूवं दारयं पयाया' सुकुमार कर चरण वाले, अहीनप्रतिपूर्णपांचों इन्द्रियों से युक्त शरीर वाले स्वस्तिकादिक लक्षणों के, एवं मषतिल आदि व्यञ्जनों के, प्रशस्त आदि गुणोंचाठे यावत्-चन्द्रमा जैसे भव्य आकृति वाले, कमनीय, प्रिय दर्शन वाले, परमसुन्दर बालक को છિન્ન થઈ ગયા છે એવી તેણે રોગ, મોહ, ભય અને પરિત્રાસથી રહિત याने सारी शत मनु 48न ". "तएण सा पभावई देवी नवण्ह मासाण बहुपडिपुन्नाण अट्ठमाणराइदियाण वीइकंताण" मारीत न भास भने ७॥ हिवस-रात्रि व्यतीत थता प्रभावती राणीमे “सुकुमालपाणिपाय, अहीणपडिपुन्नपनिदियसरीर लक्षणवंजणगुणोववेयं जाव ससिसोमाकार कंत' पियदसण सुरुवं दारयं पयाया” से सुंदर मागम भाच्या. ते मासકના હાથ અને પગ સુકેમાળ હતાં, તેનું શરીર કઈ પણ પ્રકારની ખેડ વિનાનું પાંચે ઈન્દ્રિયોથી યુક્ત અને સપ્રમાણ હતું તેના શરીર ઉપર સ્વતિક અદિ ઉત્તમ લક્ષણે અને તલ, મશા આદિ વ્યંજન હતાં. તે ઉત્તમ ગુણેથી યુક્ત હતા, તે ચન્દ્રમાં જે સુંદર કમનીય, અને પ્રિયદર્શન અને સૌંદર્ય
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy