SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५२६ भगवतीस्त्रे अत्यन्तवेगपूर्वकम् हस्तिनापुर नगरमाश्रित्य मध्यमध्येन-मध्यभागेन, यत्रैव तेषां स्वप्नलक्षणपाठकानाम् गृहाणि आसन्, तत्रैव उपागच्छन्ति, 'उवागच्छिता ते सुविणलक्खणपाढए सद्दावेति' उपागत्य तान् स्वप्नलक्षणपाठकान्-स्वप्नस्वरूप. फलज्ञापकान् शब्दयन्ति, आहूवर्यान्त, 'तएणं ते सुविणलक्खणपादगा बलस्स रन्नो कोडवियपुरिसेहि सदाविया समाणा हट्टतुट्ट हाया कय जाव सरीरा' ततः खलु ते स्वप्नलक्षणपाठकाः बलस्य राज्ञः कौटुम्विकपुरुषैः शब्दयिताःआहूताः, सन्तः, हृष्टतुष्टाः स्नाताः कृतयावत् वलि फर्माणः दत्तवायसाधन्नमागा: कृतकौतुकमङ्गलप्रायश्चित्ताः अल्पमहाद्वैभरणालङ्कृतशरीराः 'सिद्धस्थगहरियालियाकयमंगलमुद्धाणा सरहिं सएहिं गिहेहितो निग्गच्छंति' सिद्धार्थक-हरितालिकाकृत और अत्यन्तवेगपूर्वक हस्तिनापुर नगर के बीचों बीच से होकर वहाँ पर गये कि जहां स्वप्नलक्षणपाठकों के घर थे। ' उवागच्छित्ता ते सुवि. णलक्खणपाढए सद्दावेंति' वहां जाकर उन्हों ने उन स्वप्नलक्षणपाठकों को बुलाया 'तएणं ते सुविणलवणपाढगा बलस्स रनो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ट तु पहाचा कय जाव सरीरा' इसके बाद स्वप्न के फल को बताने वाले वे स्वप्नलक्षण पाठक बलराजा के कौटुम्बिक पुरुषों द्वारा बुलाये जाने पर बडे ही आनन्दित हुए और संतुष्ट हुए उसी समय उन्हों ने स्नान किया वायसादिकों काक आदि को अन्न देने रूप बलिकर्म किया, कौतुक, भंगल एवं प्रायश्चित्त किया, बहुमूल वाले थोडे से आभूषण पहिरे 'सिद्धत्थग हरिया. लिया कयमंगलमुद्धाणा सएहिं सएहिं गिहेहितो निग्गच्छंति' નીકળીને તુરત જ ત્વરાપૂર્વક, ચપળતાપૂર્વક અને અત્યંત વેગપૂર્વક હસ્તિનાપુર નગરની વચ્ચે વચ્ચે થઈને, જ્યાં સ્વપ્નલક્ષણ પાઠકેનાં ઘર હતાં, ત્યાં भावी पडे-41. “ उबागच्छित्ता ते सुविणलक्षणपाढए सहावेंति" यi rsन તેમણે તે સ્વપ્નલક્ષણ પાઠકેને લાવ્યા –એટલે કે તેમણે તેમને રાજાની माशा ही समापी “तएणं ते सुविण लक्खणपाढगा बलस्स रन्नो कोडुबि. यपुरिसेहिं सदाविया समाणा हट्ट तुटू हाया कय जाव सरीरा" ताना माज्ञाકારી સેવકે 'દ્વારા બલરાજાએ જેમને લાવ્યા હતા, એવાં તે સ્વલક્ષણપઠકે ઘણેજ હર્ષ અને સંતોષ પામ્યા એજ સમયે તેમણે સ્નાન કર્યું. ત્યાર બાદ વાયસાદિને અન્ન દેવારૂપ બલિકમ તેમણે કર્યું. ત્યાર બાદ મશિના તિલક આદિ રૂપ કૌતુક મંગલ અને પ્રાયશ્ચિત્તની વિધિ પતાવીને તેમણે સુંદર વસ્ત્રો તથા બહુ જ મૂલ્યવાન અને વજનમાં હલકાં એવાં આભૂષણે पडिया'. “ सिद्धत्थगह रियालिया, कयमंगलमुद्धाणा सरहिं सएहिं गिदेहिंसो
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy