SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ भगवतीचे वाच्यैः कृतो मङ्गलोपचारः येषु तानि, रचयति-सज्जयति 'रयावेत्ता अपणो अदूरसामंते णाणामणिरयणमंडियं अहियपेच्छणिज्ज' रचयित्वा-भद्रासनानि स्थापयित्वा सज्जयित्वेत्यर्थः आत्मनः-स्वस्य अदूरसामन्ते-नातिदूरे नातिप्रत्यासन्ने, नानामणिरत्नमण्डिताम्-विविधमणिरत्नभूषिताम् , अत एव अधिकप्रेक्षणीयाम्-अत्यन्तदर्शनीयाम्, 'महग्धवरपट्टणुग्गयं, सण्डपट्टबहुभत्तिसयचित्तिताणं' महाघवरपत्तनोद्गताम्-महाC-बहुमूल्यका चासौ वरपत्तनोद्गताचेति, उत्तमनगरनिष्पादिता श्रेष्ठवस्त्रोत्पत्तिस्थानसम्भवेत्यर्थः ताम्, अथवा-महार्धा चासौ वरपट्टनातू-मधानवेष्टनकात् उद्गता-निर्गता या सा ताम् , लक्ष्णपट्टवहुभक्तिशतचित्रितानाम् श्लक्ष्णपट्टः-चिक्कणसूत्रमयः बहुभक्तिशतचित्र:अनेकविच्छित्तिशतचित्रयुक्तः तान:-तानको यस्यां - सा तथाविधाम् , 'ईहामियउसमजावभत्तिचित्तं अभितरियं जबणिय अंछावेई' ईहामृगत्रपम यावत्-नर-तुरग-मकर-विहग-पाल-किन्नर-रुरु-शरभ-चमर-कुञ्जर-वनलसरसों से जिन पर मङ्गालोपचार किया गया है स्थापितकरवाया 'रयावेत्ता अप्पणो अदूरसामंते णाणामणिरयणमंडियं अहियपेच्छणिज्ज' स्थापित एवं सज्जित करवाकर फिर उसने अपने से न अधिक दर और न अधिक पास ऐसे उचित स्थान पर अनेक मणियों एवं रत्नों से मण्डित. बड़ा सुहावना लगनेवाला 'महग्घघरपट्टणुग्गय, सहपष्ट पहभत्तिसयचित्तिताण' वेश बहुमूल्य वस्त्र का बना हुआ, उत्तम उत्तम वस्त्र जहां बनाये जाते हैं-ऐसे स्थान पर विशेष मूल्य देकर बनवाया हुआ, मूक्ष्म-बारीक सूत्र के सैकड़ों प्रकार की कारीगरीयुक्त विचित्र तानवाले 'ईहामिय उसभ जाव भत्तिचित्त' ईहामृग एवं बैल के चित्रों से सुसज्जित 'अभितरिय जवणियं भंछावेह' ऐसे अन्दर के परदा को વઓથી આચ્છાદિત હતાં અને સિદ્ધાર્થક (સરસવ) વડે તેમના ઉપર મંગલે५या२ ४२६ ते “रयावेत्ता भप्पणो अदूरसामं णाणामणिरयणगंडिय' भहिय पेच्छणिज्ज" त्या२ मा २ पोतानाश्री न भधिः ६२ अनेन मधिी पासे એવાં સ્થાને અનેક મણિઓ અને રત્નથી મ ડિત, દેખાવમાં ઘણેજ સુંદર "महग्धवरपट्टणुग्गय, मण्डपट्टबहुभचिसयचित्तिताण" अतिशय भती વમાંથી બનાવેલે, જ્યાં ઉત્તમમાં ઉત્તમ વસ્ત્ર બને છે એવી જગ્યાએ વિશેષ મૂવય આપીને ખાસ તૈયાર કરાવેલ, સૂક્ષમ તારની દેરાની) સેંકડો २नी भाभी रीगशवाणी, “ईहामियरसभ जाव भत्तिचित्त" भूग, वृषभ माहिना भित्राथी मायभान, " अभितरिय अछावेइ" स मर२॥ पनि तेथे त्यां तgi०ये.. मी ". यावत् ” यथा “ न२, तु२,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy