SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ५०४ भगवतीस्त्रे कुलतिलकर-कुलस्य तिलकः-तिलकरूपः अलङ्करणत्वात् , तादृशम् , कुलकी ति. करम्-कुलस्य कीर्तिः एकदिग्गामिनी प्रसिद्धिः तस्याः कारकमित्यर्थः, कुलानन्द. करम् तत्समृद्धिकारकत्वात् , कुलयशःकरम्-कुलस्य यशः सर्वदिग्गामी प्रसिद्धिवि. शेषः तस्य कारकम् , कुलाधारम्-कुलस्य आधारभूतम् , कुलपादपम्-कुलस्य पादपो-वृक्षः अवश्याश्रयणीयच्छायत्वात् , तथाविधम् , कुलविवर्द्धनकरम्-कुलस्य विविधैः प्रकारैः बद्धनं विवर्द्धनम् तत्करणशीलम् 'सुकुमालपाणिपाय, अहीणपडिपुण्जपचिंदियसरीरं जाव ससिसोमाकारं कंतं पियदंसणं सुरुवं देवकुमारसम प्मभं दारगं पयाहिसिं' सुकुमारपाणिपादम्, अत्यन्तकोमलकरचरणम् , अहीनपरिपूर्णपश्चेन्द्रियशरीरम्-स्वरूपत. अहीनानि, संख्यया परिपूर्णानि पञ्चेन्द्रियाणि यत्तत्तथा तदेवंविधं शरीरं यस्य स तथाविधम् , यावत्-लक्षणव्यञ्जनगुणोपपेतम्तत्र लक्षणानि जन्मजातानि स्वस्तिकादीनि, व्यञ्जनानि जन्मानन्तरजातानि मपकुल की एकदिप्रसिद्धि कराने वाले, समृद्धिकारक होने से कुल में आनन्दकारक, कुल का चारों ओर यश फैलाने वाले, अवश्य आश्रयः णीय-ठंडी छाया वाले होने के कारण कुल के पादप (वृक्ष रूप), हरएक प्रकार ले कुल की वृद्धि करने वाले होने से कुल विवर्द्धन कर 'सुकुमालपणिपायं, अहीणपडिपुण्णं, पंचिंदिपसरीरं जाव ससिसोमासारं कंतं पियदंसणं सुरूवं देवकुमारसमपनं दारगं पयाहिसि' अत्यन्तकोमल कर चरण वाले, स्वरूप, से अहीन एवं संख्या से परिपूर्ण पांचों इन्द्रियों से युक्त शरीरवाले, यावत्-" लक्षणव्यञ्जनगुणोपपेतम्' जन्मजात स्वस्तिकादि लक्षणवाले एवं जन्मपश्चात् मषातिल आदि व्यञ्जनों હોવાથી આ ઉપમા આપી છે), ઉત્તમ હોવાથી કુલમાં શિરોમણી સમાન, અલંકાર રૂપ હેવાથી કુળના તિલક રૂપ, કુળની કીતિ ફેલાવનાર, સમૃદ્ધિકારક હોવાથી કુળને આનંદદાયક, ચારે દિશામાં કુળને યશ ફેલાવનાર, કુળના આધાર રૂપ, કુળમાં પાદપ રૂપ (વૃક્ષ જેમ ઠંડી છાયા આપે છે તેમ આશરે આવનારનું રક્ષણ કરનાર), દરેક રીતે કુળની વૃદ્ધિ કરનાર “શુક્રमालपाणिपाय' अहीणपडिपुण्णं, पंचिं दियसरीर लाव ससिसोमाकार' कंत पियदसणं सुरूव देवकुमारसमप्पम दारग पयाहिसि" अत्यन्त ना ५२ अने यशुपाणा, ખેડખાંપણ રહિત શુભલક્ષણેથી યુક્ત પરિપૂર્ણ અંગોવાળા, પરિપૂર્ણ પાંચ ઇન્દ્રિयोथी युत शरीरवाणा, (' यावत् १५४थी "लक्षणव्यञ्जनगुणोपपेतम् " भयो । વસ્તિક આદિ લક્ષણોવાળા અને જન્મબાદ તલ, મસા આદિ વ્યંજનવાળા),
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy