SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११ उ० ११ १०४ सुदर्शनचरितनिरूपणम् ५०३ तस्मात् स्वप्नदर्शनात् हे देवानुपिये ! तब अर्थलाभो भविष्यति, हे देवानुप्रिये तस्मात् स्वप्नात् तव भोगलाभो भविष्यति, हे देवानुप्रिये ! तस्मत् स्वप्नात् तव पुत्रलाभो भविष्यति, हे देवानुप्रिये ! तस्मात् स्वप्नात् तव राज्यलामो भविष्यति, ‘एवं खलु तुमं देवानुप्पिए ! णवण्ह मासाणं बहुपडिपुण्णाण अद्वमाण राइंदियाणं विइकंताणं' हे देवानुप्रिये ! एवं खलु निश्चयेन त्वम् नवानां मासानाम् , बहुपतिपूर्णानाम् , अष्टिमानाम् सा सप्तानाम् रात्रिन्दिनानां व्यतिक्रान्तानाम् साद्धसप्तरात्रिदिवसाधिकनवमासव्यतिक्रमणानन्तरमित्यर्थः, 'अम्हं कुलकेउं कुलदीवं कुलपत्नय, कुलवडेंसयं, कुलतिलगं, कुलकित्तिकरं, कुलनंदिकरं, कुलजसकर, कुलाधार, कुलपायचं, कुलविवरणकरं' अस्माकं कुलकेतुम्-कुलध्वजायमानम् , कुलस्य केतुरिवकेतुः अद्भूतत्वात् , कुलदीपं-कुलस्य दीपइवदीपः प्रकाशजनकत्वात तं तथाविधम् , कुलपर्वतम्-कुलस्य पर्वतः-अनभिभवनीयस्थिराश्रयता साधर्म्यात् तं तथाविधम् , कुलावतंसकम्-कुलस्यावतंसकः-शिरोमणिः उत्तमत्वात् , तादृशम् , पुत्तलामो देवाणुप्पिए! रज्जलामो देवाणुप्पिए' हे देवानुप्रिये उस दृष्ट स्वप्न के प्रभाव से तुम्हें अर्थ का लाभ होगा, भोग का लाभ होगा, पुत्र का लाभ होगा, राज्य लाभ होगा 'एवं खलु तुम देवाणुप्पिए! नवण्ह मासाणं बहपडिपुण्णाणं अट्ठमाणं राइदियाणं विकताणं' हे देवाणुप्रिये ! तुम साढे सातदिन अधिक ९ मास के पूर्णरूप से निकल जाने के बाद अम्ह कुलकेलं, कुलदीव, कुलपव्वयं, कुलवडेंसयं, झलतिलगं, कुलकित्तिकर, कुलनंदिकर, कुलजसकर कुलाधार, 'कुलपायवं, कुलविवद्धणकर हमारे कुलके केतुरूप-अद्भुत होने से वंश की ध्वजारूप, प्रकाशक होनेसे कुल के दीपकरूप, अनभिभवनीय होने ले, स्थिरस्वभाववाला होने से एवं सब का आधारभूत होने से कुल के पर्वत रूप, उत्तम होने से कुल के शिरोमणिरूप, अलंकार रूप होने से कुल के तिलक रूप, देवाणप्पिए । रन्जलामो देवाणुप्पिए !" हे देवानुप्रिय ! तमे नये २१नन આ ફળ તમને પ્રાપ્ત થશે–આ દૃષ્ટ સ્વપ્નના પ્રભાવથી તમને અર્થલાભ થશે पुत्रनी प्राति य भने रायता प्राप्त य२." एवं खलु तुम देवाणुप्पिए! नवण्ह मासाण बहुपदिपुण्णाणं अट्ठमाण राइंदियाणं विइताण"देवानप्रिया! ५२। नव भास भने ७॥ स व्यतीत यया मा " भम्ह कुलके, कुलदीव', कुलपव्वय, कुलवडे सय, फुलतिलग, फुलकित्तिफर, कुलनंदिकर, कुलजसकर', कुळाधार, कुलपायव', फुलविवद्वणकर'" भाय। इसमां तु समानઅદભત હોવાથી વજ સમાન પ્રકાશક હોવાથી કુલના દીપક સમાન, કુળમાં પર્વત સમાન (સ્થિર સ્વભાવવાળા) અને કુળના આધારરૂપ, અને અજેય
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy