SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४७८ भगवतीस्त्रे पमसागरोपमाभ्यां कि प्रयोजनं वर्तते ? भावानाइ-'शुदंसणा! पएहि पलिभीवमयागरोवमेहि नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई मविति' हे सुदर्शन! एताभ्यां पल्योपमसागरोपमाभ्यां नैरयिकतिर्यग्योनिझमनुष्यदेवानाम् आयुष्काणि मीयन्ते-परिच्छिद्यन्ते, सू० ३॥ नैरयिकादिस्थिति वक्तव्यता। ____मूलम्-"नेरइयाणं भंते! केवड्यं कालं ठिई पण्णता ? एवं ठिइपदं निरवसेसं भाणियन्त्र, जाव अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाई ठिई पण्णता। __ छाया-नरयिकाणाम् भदन्त ! कियन्तं काल स्थितिः प्रज्ञप्ता ? एवं स्थितिपदं निरवशेष भणितव्यम् , यावत्-अजयन्यानुत्कृष्टेन त्रयस्त्रिंशत् सागरोपमानि स्थितिः प्रज्ञप्या। ___टीका-पूर्व पल्योपमसागरोपमाभ्यां नैरयिकादीनाम् आयुष्काणि नीयन्ते इत्यस्योक्तत्वेन अथ तेपायायुष्कमानमेव मरूपयितुमाछ-'नेस्याणं! केवइयं रोवमेहि किं पयोयणं' हे भदन्त ! इन पल्पोपम एवं सागरोपम-दोनों से किस प्रयोजन की सिद्धि होती है ? इसके उत्तर में प्रभु कहते हैं 'सुदसणा! एएहिं पलिओवलसागरोक्मेहि नेर इयतिरिक्खजोणियमगुस्सदेवाणं आउयाई मविज्जति' हे सुदर्शन! इन पल्योपम और सागरोपम इन दोनों ले नैरयिक, तिथंग योनिक, मनुष्य एवं देव इनके आयुष्य धर्म जाने जाते हैं ॥ ३॥ नरयिकादि स्थिलिवाव्यता'मेरझ्याण भंते ! केवयं कालं ठिई पण्णत्ता' इत्यादि। टीकार्थ-पहिले ‘पल्योपम एवं लागरोपम ले नैरयिक आदिकों की सुशन ने प्रश्न-“ एएहि ण भंते ! पलिमोजमसागरोवमेहि कि पयोयण?" सगवन् ! 241 पक्ष्या५म भने सागरापम थी या प्रयाજનની સિદ્ધિ થાય છે ? महावीर प्रभुने। उत्तर-" सुदनणा | एएहि पलिओचमसागरोवमेहि नेरइयतिरिक्खजोणियमणुस्सदेवाण आउयाइ मविज्जति" सुहशन ! मा પલ્યોપમ અને સાગરોપમ પ્રમાણે કાળની મદદથી નારક, તિર્યંચ, મનુષ્ય અને वाना मायुः भ onell a४ाय छे. । । નારકાદિ ની સ્થિતિની વક્તવ્યતા"नेरइयाण मंते ! केवइयं काल ठिई पण्णत्ता" त्याहટીકાથ-ત્રીજા સૂત્રમાં એવું કહેવામાં આવ્યું છે કે “ પલ્યોપમ અને
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy