SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ દૂર भगवती सूत्रे वा, रात्रे व पौरुपी भवति, तदा खलु द्वाविंशतिशत भागमुहूर्तभागेन परिवर्द्धमाना परिवर्द्ध माना उत्कर्षिका अर्द्ध पञ्चममुहूर्त्ता दिवसस्य वा रात्रे व पौरुषी भवति । कदा खलु भदन्त ! उत्कपिंका अर्द्धपञ्चममुहूर्त्ता दिवसस्य वा, रात्रे व पौरुषी भवति ? कदा वा जयन्यिका त्रिमुहूर्त्ता दिवसस्य वा रात्रे वा पौरुपी भवति ? सुदर्शन ! यदा खलु उत्कृष्टः अष्टादशमुहूर्त्ती दिवसो भवति, जयन्यिका द्वादशमुहूर्ता रात्रिर्भवति, तदा खलु उत्कर्षिका अर्द्धपञ्चममुहूर्त्ता दिवसस्य पौरुपी भवति, जयन्यिका त्रिमुहूर्ता रात्रेः पौरुपी भवति, यदा खलु उत्कर्षिका अष्टादशमुहूर्त्तका त्रिर्भवति, जघन्यको द्वादशमुहूर्त्ती दिवसो भवति, तदा खलु उत्कर्षिका अर्द्धपञ्चममुहूर्त्ता रात्रेः पौरुपी भवति, जयन्यिका त्रिमुहूर्त्ता दिवसस्य पौरुषी भवति । कदा खलु भदन्त ! उत्कृष्टकः अष्टादशमुहूर्ती दिवसो भवति ? जघन्यिका द्वादशमुहूर्त्ता रात्रि भवति ? कदा वा उत्कृष्टिका अष्टादशमुहूर्त्ता रात्रि भवति, जघन्यकोद्वादशमुहूर्ती दिवसो भवति ? सुदर्शन ! आषाढपूर्णिमायाम् उत्कृष्टकः अष्टादशमुहूर्ती दिवसो भवति, जयन्यिका द्वादशमुहूर्त्ता रात्रिर्भवति, पौपस्य पौर्णि मायां खलु उत्कृष्टका अप्टादशमुहूर्त्तका रात्रि र्भवति, जघन्यका द्वादशमुहूर्त्तको दिवसो भवति । अस्ति खलु भदन्त । दिवसाथ, रात्रयश्च समाश्चैव भवन्ति ? हन्त, अस्ति, कदा खलु भदन्त ! दिवसाथ रात्रयश्व समाचैव भवन्ति ? सुदर्शन | चैत्रात्रिनपूर्णिमयोः खलु अत्र खल दिवसाच रात्रयथ समाएव भवन्ति, पञ्चदशमुहूर्त्तो दिवसः पञ्चदशमुहूर्त्ता रात्रि भवति, चतुर्भागमुहूर्त्तभागोना चतुर्मुहूर्त्ता दिवसस्य वा, रात्रे व पौरुपी भवति, सोऽसौ प्रमाणकालः ॥ म्र० २|| 1 टीका पूर्व कालस्य चातुर्विच्य प्रोक्तम्, सम्मति तं प्रथमं प्रमाणकालमाह - 'से किं तं पमाणकाले' इत्यादि, गौतमः पृच्छति - 'से किं तं पमाणकाले' - प्रमाणकालवक्तव्यता ( से किं तं पमाणकाले ' इत्यादि । टीकार्थ- पहिले काल के चार भेद प्रकट किये जा चुके हैं । उनमें से अब सूत्रकार इस सूत्र द्वारा पहिले प्रमाण काल का कथन करते हैं । इसमें सुदर्शन ने प्रभु से ऐसा पूछा है-' से किं तं पमाणकाले ?' हे भदन्त ! પ્રમાણુકાળવક્તવ્યતા ટીકા-આનાથી પહેલાના સૂત્રમાં કાળના ચાર ભેદ ખતાવવામાં આવ્યા છે હવે સૂત્રકાર આ સૂત્રમાં કાળના પ્રથમ ભેદ રૂપ પ્રમાણુકાળનુ' પ્રતિપાદન કરે છે. આ વિષયને અનુલક્ષીને સુદર્શન શેઠ મહાવીર પ્રભુને એવા પ્રશ્ન पूछे छे -“ से कि त पमाणकाले ? ” हे भगवन् ! अभभजनु ठेवु २१३५ કહ્યું છે? એટલે કે પ્રમાણુકાળ કેટલા પ્રકારના કહ્યો છે?
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy