SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ प्रमेपर्चन्द्रिका टीका श० ११ उ० ११ सू० २ प्रेमाणकालनिरूपणम् ४६१ पंचममुहुत्ता, राईए पोरिसी भवइ, जहन्निया तिमुहुत्ता दिवसस्स पोरिसी भवइ। कयाणं भंते ! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवह, जहन्निया दुवालमुहुत्ता राई भवइ ? कया वा उकोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्निए दुवालसमुहुत्ते दिवसे भवइ? सुदंसणा! आसाढपुन्निमाए उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहन्निया दुवालसमुहुत्ता राई भवइ, पोसस्स पुन्निमार णं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्नए दुवालसमुहत्ते दिवसे भवइ। अस्थि णं भंते! दिवसाय, राईओ य, समा चेव भवंति! हंता, अस्थि । कया णं भंते ! दिवसा य, राईओय समा चेव भवति ? सुदंसणा! चित्तासोयपुन्निमासु णं, एस्थ णं दिवसा य, राईओ य समा चेव भवंति, पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई भवइ, चउभागमुहुत्तभागूणा चउमहत्ता दिवसस्स वा, राईए वा पोरिसी भवइ, सेत्तं पमाणकाले सू०२॥ छाया-अथ कोऽसौ प्रमाणकालः ? प्रमाणकालो द्विविधः प्रज्ञप्तः, तद्यथादिवसममाणकालः १, रात्रिप्रमाणकालश्च २ । चतुष्पौरुषिको दिवसः चतुष्पौरुपिकी त्रिभवति । उत्कृष्टा अर्द्ध पञ्चममुहूर्ता दिवसस्य वा, रात्रे वा पौरुपी भवति, जघन्यिका त्रिमुहूर्ता दिवसस्य वा, रात्रे वा पौरुषी भवति, यदा खलु भदन्त । उत्कष्टा अर्द्धपञ्चममुहूर्ता दिवसस्य वा, रात्रेर्वा पौरुषी भवति, तदा खलु कतिभागमुहूर्तभागेन परिहीयमाणा परिहीयमाणा जघन्यिका त्रिमुहूर्ता दिवसस्य वा, रात्री पौरुषो भवति ? यदा खलु जघन्यिका त्रिमुहूर्त्ता दिवसस्य वा, रात्रे पौरुषी भवति, तदा खलु कतिभागमुहूर्तभागेन परिवर्द्ध माना, परिवर्द्धमाना उत्कपिका अपञ्चममुहर्ता दिवसस्य वा रात्रे पौरुषी भवति ? सुदर्शन ! यदा खल्ल उत्कर्पिका अर्द्ध पञ्चममुहुर्ता दिवसस्य वा, रात्रेर्वा पौरुषी भवति, तदा खलु द्वाविंशतिशतमागमुहूर्तभागेन परिहीयमाणा परिहीयमाणा जघन्यिका त्रिमुहूर्ता दिवसस्य वा, रात्रे वा पौरुषी भवति, यदा खल्ल जयन्यिका त्रिमुहूर्ता दिवसस्य
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy