SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ E प्रमेयचन्द्रिका टीका श० ११ उ० ९ सू० ३ शिवराजर्षिचरितनिरूपणम् ३५१ भगवतां नामगोत्रस्य यथा औपपातिके यावत् ग्रहणतया, तद्गच्छामि खलु श्रमणं भगवन्तं महावीर वन्दे यावत् पर्युपासे, एतत् खलु इहमवेच, परभवे च, यावद् भविष्यति इति कृत्वा एवं संप्रेक्षते, संप्रेक्ष्य यत्रैव तापसावसथ स्तत्रैव उपागच्छति, उपागत्य तापसावसथम् अनुपविशति, अनुप्रविश्य सुबहु लौहीलोहकटाहयावत किदिनसांकायिकंच गृह्णाति, गृहीत्वा तापसावसथात् प्रतिनिष्कामति, प्रतिनिक्रम्य परिपतितविमङ्गो हस्तिनापुरस्य नगरस्य मध्यमध्येन निर्गच्छति, निगम्य यत्रैव सहस्राब्रवनम् उद्यानम् , यत्रैव श्रमणो भगवान महावीर स्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा नात्यासन्ने नातिदूरे यावत् प्राञ्जलिपुटः पर्युपास्ते । ततः खलु श्रमणो भगवान महावीर शिवस्य राजर्षेः, तस्याश्च महातिमहालया यावत् आज्ञायाः आराधको भवति । ततः खलु स शिवो राजर्षिः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य यथा स्कन्दको यावत् उत्तरपौरस्त्यं दिशा भागम् अपक्रामति, अपक्रम्य सुबहु लौहोलोहकटाह यावर किढिनसांकायिकम् एकान्ते एडयति, एडयित्वा स्वयमेव पञ्चमुष्टिकं लोचं करोति, कृत्वा श्रमणं भगवन्तं महावीरम् एवं यथैव ऋषभदत्तस्तथैव प्रबजितः, तथैव एकादश अङ्गानि अधीते, तथैव सर्वं यावत् सर्वदुःखमहीणः ।।सू० ३॥ टीका-अथ शिवराजर्षेः सिद्धिवक्तव्यतामाह-'तएणं तस्स' इत्यादि. 'तएणं तस्स सिक्स्स रायरिसिस्स छठें छटेणं अनिक्खित्तेणं दिसाचकवालेणं जाव आयावेमाणस्स पगइभद्दयाए जाब विणीययाए' ततः खल तस्य शिवस्य राजर्षेः षष्ठषष्ठेन एतन्नाम केन, अनिक्षिप्तेन-निरन्तरेण, दिक्चक्रवाकेन यावत तपसा 'तएणं तस्स सिवस्स रायरिसिस्स' इत्यादि। टीकार्थ-इस सूत्रद्वारा सूत्रकार ने शिवराजऋषि की सिद्धि की वक्तव्यता का कथन किया है-इस में यह प्रकट किया गया है कि शिव राजऋषि जब निरन्तर छह छट्ट की तपस्या की आराधना में तल्लीन थे और इस प्रकार वे दिशाचक्रवाल के अनुष्ठान से आतापना लेते रहते थे-तब उनके स्वभावकी सरलता से यावत् विनम्रतासे ' अन्नया “तपण' तस्स सिवस्त्र रायरिसिस्स" त्याहટીકાઈ–આ સૂત્ર દ્વારા સૂત્રકારે શિવરાજ ઋષિની સિદ્ધિની વતવ્યતાનું પ્રતિપાદન કર્યું છે. અહીં એ વાત પ્રકટ કરવામાં આવી છે કે શિવરાજ ઋષિ નિરન્તર છઠને પારણે છઠ્ઠ કરતા હતા, નિરન્તર આતાપના લેતા હતા અને દિશાચકવાલ તની આરાધના કરતા હતા સરલ સ્વભાવ, વિનમ્રતા
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy