SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११ ४० १ ० १ उत्पले जीवोत्पातनिरूपणम् २७५ माहरन्ति, यावत्करणात् क्षेत्रतः असंख्येयप्रदेशावगाढानि, कालात. कस्मिन्नपि एकतरस्मिन् काले अन्यतरकालस्थितिकानि, भावतो वर्णवन्ति-वर्णयुक्तानि, इत्यादि, 'नवरं नियमा छदिसिं तचेव २९' नवर-विशेषस्तु नियमात् नियमतः षट्स दिक्षु पृथिवी कायिकादयः सूक्ष्मतया निष्कुटगलत्वेन स्यादिति स्यात्-कदा. चित् विसृषु दिक्षु, स्यात्-कदाचित् चतसृषु दिक्षु इत्यादिनापि प्रकारेण आहारमाहरन्ति, उत्पलजीवास्तु वादरत्वेन तथाविधनिष्कुटेषु तदभावान्नियमात् पट्स दिक्षु आहारमाहरन्तीति, शेषं तदेव । इत्येकोनत्रिंशमाहारकद्वारम् ।२९। ____ अथ स्थितिद्वारमाश्रित्य गौतमः पृच्छति-'तेसिंणं भंते ! जीवाणं केवइयं कालं ठिई पण्णत्ता ?' हे भदन्त ! तेषां खलु उत्पलजीवानां कियन्तं कालं स्थितिः पर कहना चाहिये-यावत् वे सर्वात्मना-सर्वप्रदेश से आहार ग्रहण करते हैं-यहां यावत्पद से-'क्षेत्रतः असंख्येयप्रदेशावगाढानि, कालनः कस्मिन्नपि एकतरस्मिन् काले अन्यतरकास्थितिकानि भावतो वर्णवन्ति" इत्यादि पाठका स ग्रह हुआ है 'नवरं नियमा छदिति तंचेव विशेषता इनके आहारग्रहण करने में केवल इतनी ही है कि ये पृथिवी. कायिकादिजीव सूक्ष्म होने से छहोंदिशाओं से नियम से आहोरग्रहण करते हैं-कदाचित् तीन दिशाओं में से कदाचित् चार दिशाओं में से, इत्यादि प्रकार से ये आहार करते हैं ! परन्तु उत्पलजीव बादर होने से तथाविध निष्कुटों में सूक्ष्मता के अभाव के कारण छहों दिशाओं में से आहार ग्रहण करते हैं। बाकी का और सब कथन पूर्वोक्त जैसा ही है। इस प्रकार से यह २९ वां आहार द्वार है। __ अब स्थितिद्वारको आश्रित करके गौतम प्रभु ले ऐसा पूछते हैं'तेसिणं भंते ! जीवाणं केवइयं कालं ठिई पण्णत्ता' हे भदन्त ! इन કથન કરવામાં આવ્યું છે એવું કથન “સર્વાત્મના-સર્વ પ્રદેશમાંથી આહાર हए। ४२ छ," मा सूत्रपा ५यन्त ! ४२. माही “ यावत् (प-त)" पहथा नायना पाने अहए ४२ - " क्षेत्रत : असंख्येयप्रदेशावगाढानि, कालत : कस्मिन्नपि एकतरस्मिन् काले अन्यतरकाल स्थितिकानि, भावतो वर्णवन्ति " "नवर छहिसिं तचेव" तमना माख२ मेटली r विशेषता છે કે પૃથ્વીકાયિક આદિ જીવ સૂક્ષમ હોવાથી નિયમથી જ છે એ દિશાઓમાથી ઈત્યાદિ પ્રકારે પણ તેઓ આહાર ગ્રહણ કરે છે. પરંતુ ઉત્પલ જીવ બાદર હોવાથી તથાવિધ નિષ્કામાં સૂક્ષ્મતત્વના અભાવને કારણે છએ દિશાઓમાથી આહાર ગ્રહણ કરે છે. બાકીનું સમસ્ત કથન પૂવક્ત કથન અનુસાર સમજવારા
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy