SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ प्रमेrचन्द्रिका टीका श० ११ उ० १ ० १ उत्पले जीवोत्पातनिरूपणम् २६९ उत्कृष्टेन अनन्तं कालं तरुकालं - वनस्पतिकालम् इति इयन्तं कालं सेवेत, इयन्त कालं गतिमागति - गमनागमन करोतीति भावः । गौतमः पृच्छति - से णं भंते ! उपजीवे वेइंदियजीवे पुणरवि उप्पलजी वे त्ति केवइयं कालं सेवेज्जा ? केवइयं कालं गतिरागर्ति कज्जइ ?' हे भदन्त । स खलु उत्पळजीवः उत्पळजीवत्वं परित्यज्य द्वीन्द्रियजीवी भवेत् - द्वीन्द्रियजीवतया उत्पद्येत, पुनरपि उत्पलजीवः उत्पलजीवतया उत्पद्येत इति - भषान्तरात् पुनस्तद्भवग्रहणे कियन्त काल सेवेत ? कियन्तं का गतिमागति - गमनागमनं करोति ? भगवानाह - 'गोयमा ! भवादेसेणं जहणेणं दो भवग्गहणाई, उपोसेणं संखेज्जाई भवग्गहणाई' हे गौतम ! भवादेशेन भवापेक्षया जघन्येन द्वे भवग्रहणे - एकं द्वीन्द्रियजीवत्वे, ततो द्वितीयमुत्पलत्वे तदनवनस्पति कालरूप अनन्तकालका सेवन करता है - इस प्रकार से इतने काल तक गमनागमन करता है । अब गौतम प्रभु से ऐसा पूछते हैं' 'से णं भंते! उप्पलजीवे वे इंदियजीवे पुणरवि उप्पलजीवे त्ति केषइयं कालं सेवेज्जा, केवइयं कालं गतिरागत फज्ज' हे भदन्त ! यह उत्पलस्थजीव यदि उत्पल जीव रूप पर्याय को छोडकर द्वीन्द्रियरूप पर्याय धारण करले और फिर उस पयोग को छोड़कर पुनः उत्पलजीव रूप पर्याय को धारण करे तो इस प्रकार से भवान्तर से पुनः उसी भव में आने में वह कितने कालका सेवन करता है? कितने कालतक गमनागमन करता है ? इसके उत्तर में प्रभु कहतें हैं - 'गोयमा । भवादेसेणं जहणेणं दो भवग्गहणाई, उक्कोसेणं संखेज्जाइ भवग्गहणाई' हे गौतम! भवकी अपेक्षा से वह વનસ્પતિકાળ રૂપ અનત કાળનું સેવન કરે છે. આ રીતે આટલા કાળ સુધી તે ગમનાગનમ કરતા રહે છે. गौतम स्वाभीने प्रश्न - " सेणं भवे ! उप्पलजीवे वेइंद्रिय जीवे पुणरवि उप्पलजीवेत्ति केवइयां कालं सेवेज्जा, केवइयं कालं गतिरागति कज्जइ १ " હે ભગવન્! તે ઉત્પલસ્થ જીવ જે ઉત્પલજીવરૂપ પર્યાયના ત્યાગ કરીને દ્વીન્દ્રિયરૂપ પર્યાયમાં જન્મ ધારણ કરે અને ત્યાર બાદ તે પર્યાયને ત્યાગ કરીને ફરીથી ઉપલ જીવરૂપ પર્યાયને ધારણુ કરે, તે આ રીતે અન્ય ભવમાં જઈને એજ ભવમા આવવામા તે કેટલા કાળનુ સેવન કરે છે? કેટલા કાળ પન્ત ગમનાગમન કરે છે? भडावीर अलुना उत्तर- " गोयमा ! ” हे गीतभ ! " भवादेसेण जहणेण दो भवग्गणा, कोसेण संखेज्जाइ' भवग्गहणाइ " भवनी अपेक्षाये ते श्रोछाभां
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy