SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २६८ भगती भगवानाह - 'गोमा ! अत्रादेसेणं जहणेणं दो भग्गहणाई, उकोसेणं अनंताई भग्गहणाई' हे गौतम! स उत्पलजीवः भवादेशेन भवापेक्षया जवन्येन द्वे भव ग्रहणे एकम् अपकायिकत्वे, ततो द्वितीयमुत्पलत्वे, तदनन्तर मनुष्यादिगतिगच्छेत्, उत्कृष्टेन तु अनन्तानि भवग्रहणानि सेवेत, 'कालादेसेणं जहणणेणं दो अंतमुत्ता, उक्कोसेणं अनंत कालं तरुकालं, एत्रय कालं सेवेज्जा, एव्हयं कालं 'गविरागर्ति कज्जह' कालादेशेन कालापेक्षया जघन्येन द्वे - अपकायिकश्वेन अन्तर्मुहूर्तम्, पुनरुपलत्वेनान्तर्मुहूर्त मित्येवं कालापेक्षया द्वे अन्तर्मुहूर्ते इत्यर्थः, जीवरूप पर्यायवाला घन जाता है, इस प्रकार भवान्तर से पुनः उस भवग्रहण करने में वह कितने कालफा सेवन करता है? कितने कालतक गमनागमन करता है ? इसके उत्तर में मधु कहते है - 'गोधमा ! भवादेसेणं जणेणं देो भवग्गणाएं उसेणं अनंताएं भवग्गणाई' हे गौतम! भषकी अपेक्षा वह कमसे कम दो भवग्रहण रूप कोलका सेवन करता है । पहिला भय वनस्पतिकायिक में और द्वितीय भव उत्पल में लेकर के याद में वह मनुष्यादि गति में चला जाता है । उत्कृष्ट से वह अनन्त मका लेपन करता है । 'कालादेसेणं जहणेणं दो अंतमुत्ता, उकासेणं अनंतं कालं तरुकाल एषइयं कालं सेवेज्जा, एवइयं कालं गतिरागति कज्जह' कालकी अपेक्षा से वह दो अन्तर्मुहूर्तकालका- एक अन्तर्मुहूर्त वनस्पति कायिक में और दूसरा अन्तर्मुहूर्त उत्पल में रहने रूप कालका- सेवन करता है और उत्कृष्ट से तरुकाल છેડીને ફરીથી ઉપલ૭૧ રૂપ પર્યાયમાં આવી જાય, તે આ રીતે અન્ય ભવમાથી એ ભત્રમાં છાવવામાં તે કેટલા કાળનુ સેવન કરે છે ? કેટલા કાળ સુધી તે ગમનાગમન કરે છે ? महावीर अनुनेो उत्तर- गोयमा !" हे गौतम! "भवादेसेण' जहणणेण दो भवग्गणाइ', उक्कोसेण अणताइ' भवग्गणाई' " लवनी अपेक्षाये ते मोछाभां આછા એ ભગ્રહણ રૂપ કાળનું સેવન કરે છે. એટલે કે પહેલા ભવ અપૂકાયિકમાં અને ત્રીજો ભવ ઉ-પલમાં લઈને, ત્યાર બાદ તે મનુષ્યાદિ ગતિમાં ચાલ્યું જાય છે. અને વધારેમાં વધારે અનેક ભવાનું સેવન કરે છે. कालादेसेण' जहणेण दो अंतोमुहुत्ता, उक्कोसेण अणत कालं - तरुकाल एवइयं कालं सेवेज्जा, एवइयं कालं गतिरागति' कज्जइ " अजनी गपेक्षामेते मे अन्तर्मुहूर्त રૂપ કાળનુ સેવન કરે છે, એટલે કે એક અન્તર્મુહૂત અાયિકામાં અને ખીજું અન્તર્મુહૂત ઉત્પલમાં રહે છે. ઉત્કૃષ્ટની અપેક્ષાએ તે તરુકાળનુ
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy