________________
भगवती त्वानि इयन्तं कालं सेवेत, इयन्तं झालं गतिमागतिं कुर्यात् । एवं मनुष्रेणापि समं यावर इयन्तं कालं गतिमागतिं कुर्यात् २८ । ते खलु भदन्त ! जीवाः, किम् आहारमाहारयन्ति ? गौतम! द्रव्यतोऽनन्तप्रदेशानि द्रव्याणि, एवं यथा आहारकोदेशके वनस्पतिकायिकानाम् आहारस्तथैव यावत् सर्वात्मना आहारमाहारयन्ति, नवरं नियमात् पड् दिक्षु शेषं तदेव २९ । तेषां खलु भदन्त । जीवानां कियन्तं कालं स्थिति : प्रज्ञप्ता ? गौतम ! जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन दशवर्षसहस्राणि ३० तेषां खलु भदन्त | जीवानां कति समुद्घाताः प्रज्ञप्ता ? गौतम । व्यः समुद्धाता: मज्ञप्ताः, नद्यथा-वेदना सप्लुद्धातः, कपायससुरातः, मारणान्तिकसमुद्धातः ३१ । ते खलु भदन्त ! जीवाः मारणान्तिकसमुद्धातेन कि समबहताः नियन्ने, असमदहनाः नियन्ते ? गौतम ! समवहता आप नियन्ते, भलमबदता अपि नियन्ते ३२ । ते खलु भदन्त । जीवाः अनन्तरम् उद्वव कुत्रगच्छन्ति ? कुत्र उपपद्यन्ते ? कि नैरषिकेषु उपपद्यन्ते, तिर्यग्योनिकै उपधन्ते, एव यथा व्युत्क्रान्तिकानि, उद्वर्तनानि वनस्पतिकायिकानाम् लथा भणितव्यम् । अथ भदन्त ! लषेप्राणाः सर्वेभूताः, सर्वजीवाः, सर्वे सत्याः, उत्पमूटतया, उत्पल कन्दनया, उत्पललालतया, उत्पलपत्रतया, उत्पलकेमरतया, उत्पलक्षणिकतया, उत्पलधिभुगतया उपपबपूर्वाः ? हन्न, गौतम ! असहत् अवना अतन्तकृत्वः तदेवं भदन्त ! तदेवं भदन्त ! इति ॥५० ।।
टीका-अथोत्पलस्थजीवान् महायितुमाह-'तेणं काले' इत्यादि, 'तेणं कालेणं, तेणं समएणं रायगिहे जाव पज्जुबासमाणे एवं ववाल- तस्मिन् काले, तस्मिन् समये, रामगृहे यावत्-नगरे स्वामीसमवस्मृतः, धर्मोपदेश श्रोतुं पर्पत
उत्पल (कमल) में जीवोत्पाददातव्यता
'तेण कालेण तेण समएण' इत्यादि। टीकाथ-सूत्रकार ने इस सूत्र द्वारा उत्पल (बल) के जीवों की प्ररूपणा की है-'तेण कालेण तेग समएणरायगि जान पज्जुनासयाणे एवं पयासी' उस काल और उस समय में राजगृह नगर में लहावीर स्वामी पधारे. उनके धमोपदेश को सुनने के लिये परिषद अपने
पसभा (भसमा) वाया 4xतव्यता' "तेणं कालेणं तेणं समएणे" त्या
साथ-सूत्र ३ मा सूत्रद्वा२। अ५८ (HI) ! वाली नीय प्रभारी • 'प्र३५) 10- सेण कालणणं समएणं चगिहे जाव पज्जुवासमाणे एवं - वासी ? अनसभये २४ नगरमा मडावी प्रभु पयायो.