SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे यावत् आसीत् , स्वामी समवस्तः, धर्मोपदेशं श्रोतु पर्पत् निर्गच्छति, धर्मोपदेश श्रुत्वा प्रतिगता पर्पत , ' तेणं कालेणं, तेणं समएणं समणस्स भगवश्री महावीरस्स वहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्टमे सए सत्तयोदेसए जाव विहरंति' तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्य बहवोऽने के अन्तेवासिनः स्थविराः भगवन्तो जातिसंपन्नाः यथा अष्टमे शतके सप्तमोद्देशके यावत्-कुलसम्पन्नाः, यावत्-जीविताशामरणभयविनमुक्ताः श्रमणस्य भगवतो महावीरस्य अद्रसामन्ते-नातिदूरे नातिसमीपे ऊर्ध्वजानवः अधःशिरसः ध्यानकोष्ठोपगताः संयमेन तपसा आत्मानं भावयन्तो विहरन्ति तिष्ठन्ति, 'तएणते थेरा उद्यान था यावत्-उसमें महावीर स्वामी पधारे, उनसे धर्मोपदेश सुनने के लिये परिषद् उनके पास अपने २ स्थान से निकल कर पहुँची. प्रभुने धर्मोपदेश दिया. धर्मोपदेश सुनकर परिषद् अपने २ स्थान पर चली गई । 'तेणं कालेणं तेणं समएणं समणस्प्ल भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्टमे सए सत्तमोद्देसए जान विहरंति' उस काल और उस समय में श्रमण भगवान् महावीर के अनेक अंतेवासी स्थविर भगवन्त जो कि जाति संपन्न आदि विशेषणों वाले थे-जैसा कि अष्टमशतक के सप्तम उद्देशक में कहे गये हैं। यहां यावत् पदसे-'जीवियासाभरणभयविप्पमुक्का समणस्स भगवओ महावीरस्म अदूरसामन्ते उडजाणू अहोसिरा झाणकोहोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति' इस તેમને વંદણા નમસ્કાર કરવાને તથા તેમની દેશના સાભળવાને રાજગૃહનગરની જનતા પરિષદ નીકળી પડી. પ્રભુને વંદણ નમસ્કાર કરીને તેમના ધર્મોપદેશ શ્રવણ કરીને પરિષદ પાછી ચાલી ગઈ. " तेण कालेणं तणं समए णं भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवतो जाइसंपन्ना जहा अटुमसए सत्तमोदेसए जाव विहरंति" णे मने તે સમયે શ્રમણ ભગવાન મહાવીરના ઘણા જ અંતેવાસી (શિષ્ય) સ્થવિર ભગવાને પણ તપ અને સંયમથી આત્માને ભાવિત કરતા ત્યાં વિચરતા હતા. તેઓ જાતિસંપન્ન આદિ ગુણોથી યુક્ત હતા. તેમના ગુણોનું વર્ણન આઠમાં શતકના સાતમાં ઉદ્દેશામાં આપ્યા મુજબ સમજવું અહીં “યાવ” પદથી नीयता सूत्रा: अY ४२वामा मा०यो छे-"जीवियासामरणभयविप्पमुक्का समणस्स भगवओ महावोरस्स अदूरसामंते उड्ढ'जाणू अहोसिरा ज्झाणको द्वोवगया संजमेण तवसा अप्पाण भावेमाणा विहरति" तेमा
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy