SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ સંધ भगवती सूत्रे कुमारराजस्य त्रयस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? इति, भगवानाह - 'णो इण सम, गोयमा ! चमरस्स णं असुरिंदस्स असुरकुमाररण्णो तायत्तीसगाणं देवाणं सासर नामधेज्जे पण्णत्ते' हे गौतम! इन्द्रभूते ! नायमर्थः समर्थः, नैतत् संभवति - यत् - यत् प्रभृत्येव काकन्दकाः त्रयस्त्रिंशत् सहायाः गाथापतयः श्रमणोपासकाः चमरस्य त्रयस्त्रिंशकदेवतया उपपन्नाः तत्प्रभृत्येव चमरस्य त्रयस्त्रिंशका देवाः इति उच्यन्ते इति न अपितु चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य नाशिकानां देवानां शाश्वतं नामधेयं प्रज्ञप्तम्, 'जं न कयाइ नासी न कयाइ न भवइण कया ण भविस्सह, जाव निचे अन्योच्छित्तिनयाए अन्ने चयंति, 'अन्ने उववज्जंति ' यत् चमरस्य त्रायशिकानां देवानां नामधेयं न कदाचित् न आसीत्, अपितु सर्वदा आसीत्, एवं न कदापि न भवति - अपितु सदा भवत्येव कहते हैं ? इसके उत्तर में प्रभु कहते हैं - 'णा' इणट्टे समट्ठे' हे गौतम | ऐसा अर्थ समर्थ नहीं है कि जिस दिन से लेकर काकन्दी नगरी निवासी तैंतीस ३३ सहायक गाथापति श्रमणोपासक चमर के प्रायत्रिंशक देवरूप से उत्पन्न हुए हैं उसी दिन से लेकर चमर के त्रास्त्रिंशक देव हैं क्योंकि - 'चमरस्स णं असुरिंदरस असुरकुमाररण्णा तायत्तीसगाणं देवाणं सासर नामधेज्जे पण्णत्ते' असुरेन्द्र असुरकुमारराज चमर के जो त्रास्त्रिंशक देव हैं उनका नाम शाश्वत कहा गया है। 'जेन कयाइ नासी, न कयाह न भवइ, ण कयाह ण भविस्सह' जाव निच्चे अव्वाच्छित्ति नपाए, अन्नेचयंति, अन्ने उचवज्जति' इसलिये ऐसा नहीं है कि असुरकुमार के प्रायस्त्रिंशक देवोंका नाम पहिले नहीं था. वर्तછે? શું તેઓ ત્યાં તે પર્યાયે ઉત્પન્ન થયા અગાઉ ચમરેન્દ્રની પાસે ત્રાયસ્ત્રિશંક દેવાનું અસ્તિત્વ જ ન હતુ', એમ માની શકાય ખરું ? भहावीर प्रलुना उत्तर—“ णो इणट्ठे समट्ठे " हे गौतम! खेवी वात शभ्य નથી. એટલે કે તે ૩૩ શ્રમણાપાસકે ચમરેન્દ્રના ત્રાયઐશક દેવની પર્યાચ જ્યારથી ઉત્પન્ન થયા ત્યારથી જ ચમરેન્દ્ર પાસે ૩૩ ત્રાયશ્રિંશક દેવેશન' અસ્તિત્વ छे, मेवी अध वात नथी, अरण } " चमरस्स ण असुरिंदरस ससुरकुमाररणो तायत्तीसगाणं देवाण साखए नामघेज्जे पष्णते " सुरेन्द्र, असुरकुमारराय शुभरना ? त्रायस्त्र हेवा छे, तेभनु' नाम ( अस्तित्व ) तो शश्वत ह्युं छे. " ज न कयाइ नासी, न कयाइ न भवइ, ण कयाइ ण भविस्सइ जाव निच्चे अबोच्छित्तिनयट्टाए, अन्ने चयंति, अन्ने उपवज्जति " ते अर सेवी वात संलवित નથી કે અસુરેન્દ્ર, ચમરના ત્રાર્યાભ્રંશકાનું અસ્તિત્વ ભૂતકાળમાં ન હતું,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy