SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१० उ०४ सू०१ यमरेन्द्रादीनां त्रायस्त्रिंशकनिरूपणम् ११५ देवाः त्रयस्त्रिंशत्सहायाः साहाय्यकारिणः किम् ? भगवानाह-'हंता, अत्थि' हे इन्द्रभूते । हन्त, सत्यम् , सन्ति तावत् चमरस्य त्रयस्त्रिंशत् त्रायस्त्रिंशकाः देवाः सहायाः । इन्द्रभूतिः पृच्छति-' से केणटेणं भते । एवं बुच्चइ ? एवं तं चेव सव्वं भाणियध्वं जाव तप्पभिई च णं एवं वुच्चइ-चमरस्स, असुरिदस्स, असुरकुमाररणो तायत्तीसगा देवा तायत्तीसं सहाया ? ' हे भदन्त ! तत्केनार्थेन केन कारपणेन तावत्-एवमुक्तरीत्या उच्यते-एव तदेव सर्व भणितव्यं वक्तव्यं यावत्-यत् प्रभृति च खलु काकन्दकाः काकन्दीनगरीवासिनः त्रयस्त्रिंशत् सहायाः गायापतयः, श्रमणोपासकाः चमरस्य असुरेन्द्रस्य, असुरकुमारराजस्य त्रायस्त्रिंशकदेवतया उपपन्नाः, तत्पभृतिच खलु एवं पूर्वोक्तरीत्या उच्यते चमरस्य असुरेन्द्रस्य असुरयकभूत बायस्त्रिंशक देव हैं ? इसके उत्तर में प्रभु ने कहा-'हता, अस्थि' हां, गौतम ! असुरेन्द्र असुरकुमारराज चमर के गुरुस्थानीय ३३ सहा. यता करनेवाले देव हैं। . अब गौतम इन्द्रभूति प्रभु से ऐसा पूछ रहे हैं-से केण: छणं भंते ! एवं वुच्चई' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि असुरेन्द्र असुरकुमारराज चमर के सहायकभूत ब्रायस्त्रिंशक देव हैं ? क्या इस कारण से कि 'एवं तं चेव सव्वं भाणियन्वं जाव तप्पभिइं च णं एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमारः रण्णा, तायत्तीसगा देवा तायत्तीसं सहाया' वे काकंदी नगरी वासी श्रमणोपासक तेतीस ३३ गाथापति जो कि आपस में एक दूसरे के सहायक थे जिस दिन से असुरेन्द्र असुरकुमारराज चमर के वायस्त्रिं शक देवेरूप से उत्पन्न हुए हैं, सो उसी दिन से लेकर "अमुरेन्द्र असुरेकुमारराज चमर के सहायकभूत तेंतीस ३३ त्रायस्त्रिंशक देव हैं" ऐसा 1 33 त्राय४ि हेवे। छ १२i ? महावीर प्रभुने। 61२-" हंता, अत्थि" ગૌતમ ! અસુરેન્દ્ર, અસુરકુમારરાય ચમરના મંત્રી સમાન ૩૩ સહાયકારી દેવો છે. गीतम. स्वामीना प्रश्न-“से केणठेण भते । एव वुच्चइ०१"मग વન્ ! આપ શા કારણે એવું કહે છે કે અસુરેન્દ્ર, અસુરકુમારરાય ચમરના સહાયકારી ૩૩ ત્રાયશ્ચિશક દેવે છે? શું આપ આ કારણે એવું કહે છે કે " एवं त चेव सव्व भाणियव्य जाव तप्पभिई च ण' एवं बुच्चइ, चमरस्स असुरिदस्स असुरकुमाररण्णो, तायत्तीसगा देवा तायत्तीस सहाया ?" ४४ी नगरी નિવાસી, પરસ્પરને સહાયભૂત થનારા ૩૩ શ્રમણોપાસક ગૃહસ્થો અસુરન્દ્ર, અસુરકુમારરાય ચમરના ત્રાયસ્વિંશક દેવરૂપે ઉત્પન્ન થયા છે? શું એ જ દિવસથી જ એવું કહેવાય છે કે અસુરેન્દ્ર અમરના સહાયકારી ૩૩ ત્રાયશ્વિક દેવે
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy