SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रमेय चन्द्रिका टीका श०१० उ०४ सू०१ चमरेन्द्रादीनां प्रायस्त्रिंशकनिरूपणम् १०५ यया चमरस्य यावत् विहरन्ति, ततःखलु यस्त्रिंशत् सहाया गाथापतयः श्रमणो. पासका पूर्वमपि पश्चादपि उग्राः उग्रविहारिणः, संविग्नाः, संविग्नविहारिणो बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयित्वा मासिक्या संलेखनया आत्मानं जूषयन्ति, आत्मानं जूपयित्वा पष्टिं भक्तानि अनशनया छिन्दन्ति, अनशनया च्छिवा, आलोचितप्रतिकान्ताः समाधिप्राप्ताः कालमासे कालं कृत्वा यावत् उपपन्ना, यत्प्रभृतिच खलु भदन्त ! पालाशगाः त्रयसिंशत् सहायाः गृहपतयः श्रमणोपासकार, शेष यथा चमरस्य यावत् उपपद्यन्ते । सन्ति खल्ल भदन्त, ईशानस्य एवं यथाशक्रस्य नवरं चम्पायां नगर्यां यावत् उपपन्नाः, यत् प्रभृतिच खलु भदन्त ! चम्पायाः, त्रयस्त्रिंशत् सहायाः, शेषं तदेव यावत् अन्ये उपपद्यन्ते । सन्ति खलु भदन्त ! सनत्कुमारस्य देवेन्द्रस्य देवराजस्य पृच्छा, हन्त, सन्ति, तत्केनार्थेन यथा धरणस्य तथैव एवं यावत् प्राणतस्य, एवम् अच्युतस्य यावत् अन्ये उपपद्यन्ते तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ सू० १॥ इति दशमशतकस्य चतुर्थोद्देशकः समाप्तः टीका-तृतीयोद्देशके देववक्तव्यता उक्ता, अथ चतुर्थोद्देशकेऽपि देववक्तव्यतामेव प्रकारान्तरेण प्ररूपयितुमाह-' तेणं कालेणं' इत्यादि, 'तेणं कालेणं, तेणं समएणं वाणियग्गामे नामं नयरे होत्था, वण्णओ' तस्मिन् काले, तस्मिन् समये वाणिज्यग्रामो नाम नगरम् आसीद, वर्णकः, अस्य वर्णनं चम्पानगरीवत बोध्यम् , 'तिपलासए चेइए, सामी समोसढे, जाव परिसा पडिगया' ती देववक्तव्यता_ 'तेणं कालेणं तेणं समएणं' इत्यादि। टीकार्थ-तृतीय उद्देशक में देववक्तव्यता कही जा चुकी है. इस चतुर्थ उद्देशक में भी सूत्रकार देव वक्तव्यता को प्रकारान्तर से प्रतिपादन करने के लिये 'तेण कालेग' इत्यादि रूप से कहते हैं-'तेणं कालेण तेणं समएण वाणियग्गामे नाम नयरे होत्था, वण्णओ' उस काल और उस समय में वाणिज्यग्राम नामका नगर था. इसका वर्णन चंपा દેવ વકતવ્યતા " तेण कालेणं तेणे समएण" त्या ટકાર્ય–ત્રીજા ઉદેશામાં દેવ વકતવ્યતાનું પ્રતિપાદન કરાયું છે. એ સંબંધને अनुलक्षीन सूत्ररे महायशिश हेविशवानु ४थन ४यु छे.-"तेण कालेणं तेणं समएणं " ते आणे भने त सभये "वाणियग्गामे नाम नयरे, होत्या, वण्णओ" વાણિજ્યગ્રામ નામે નગર હતું. તેનું વર્ણન ચંપા નગરીના વર્ણન પ્રમાણે સમજવું. भ०१४
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy