SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५१२ . भगवतीसरे एवं वक्ष्यमाणप्रकारेग अबादी-जणं देवाणुप्पिया ! समणे भगवं महावीरे एवं आइक्खइ, जाव परुवेइ-एवं खलु चलमाणे चलिए, चेव सव्वं जाब णिज्जरिज्जमाणे अणिज्जिण्णे ' भो देवानुप्रियाः ! यत् खल्ल श्रमणो भगवान महावीरः एवं वक्ष्यमाणप्रकारेण आख्याति, यावत् भापते, प्रज्ञापयति, एवं प्ररूपयतिएवं खलु चलद् वस्तु चलितमिति व्यपदिश्यते, तदेव-पूर्वक्तित्रदेव सर्व यावत उदीयमाणाम् उदीर्णम् , वेद्यमानं वेदित, महीयमाणं महीणं, छिद्यमानं छिन्नम्, भिधमानं भिन्नम् , दह्यमानं दग्धम् , म्रियमाणः. मृतः निर्जीयमाणं निजीर्ण भवति इत्यादि, तत्ःखलु मिथ्या सर्वथा असत्यमेव, वस्तुतस्तु चलद् वस्तु अच. लितं भवति, उदीयमाणम् अनुदीर्णम् , यावत् निजीयमाणम् अनिर्जीणं भवति, इति जमालेराशयः, तथाच शय्यासंस्तारककर्तृनिर्गन्धैरपि क्रियमाणस्या समणे अगवं महावीरे एवं आइक्खह-जाव परूबेड, एवं खलु चलमाणे चलिए, तं चेव सव्यं जाव णिज्जरिज्जमाणे अणिजिण्णे' हे देवानुप्रियो ! श्रमण अगवान महावीर जो ऐसा कहते हैं, यावत् भाषण करते हैं, प्रज्ञापित करते हैं, और प्ररूपित करते हैं, कि चलती हुई वस्तु चलित, यावत् उदीयमाण उदीरित, वेद्यमान वेदित, प्रवीयभान प्रहीण, छिद्यमान छिन्न, भियमान भिन्न, दह्यमान दग्ध, म्रियमाण मृत एवं निर्जीर्यमाण निर्जीर्ण कही जाती है इत्यादि सो उनका ऐसा कहना सर्वथा असत्य ही है, क्योंकि जो वस्तु चलती हुई होती है, वह वास्तवमें अचलित होती है, उदीयमाण अनुदीर्ण होती है, यावत् निर्जीयमाण अनिर्जीर्ण होती है, ऐसा जमालिका आशय है-तथा शय्या संस्कारक करनेवाले निर्गन्धों के द्वारा भी क्रियमाणको अकृत. ४युः " जंण देवाणुप्पिया ! समणे भगन महावीरे एवं आइकबइ जात्र परूवेद एवं खलु चलमाणे चलिए त चेव सव्व जाव णिनरिजमाणे अणिजिणे" હે દેવાનુપ્રિયે ! શ્રમણ ભગવાન મહાવીર એવું જે કહે છે, ભાખે છે, ( વિશેષ કથન કરે છે), પ્રજ્ઞાપિત કરે છે અને પ્રરૂપિત કરે છે કે ચાલી રહેલી વસ્તુ ચાલી ચુકી છે, ઉદીર્યમાણ વસ્તુ ઉદીર્ણ થઈ ચુકી છે, અને વેદ્યમાનને વેદિત, પ્રહાયમાણને પ્રહણ, છિદ્યમાનને છિન્ન, દ્યિમાનને ભિન્ન, દૌમાનને દગ્ય, શ્રિયમાણને મૃત અને નિયમાણને નિજીણું કહી શકાય છે. આ પ્રકારની તેમની માન્યતા સર્વથા અસત્ય છે. કારણ કે જે વસ્તુ ચાલી રહેલી હોય છે તે વાસ્તવિક રીતે તે અચલિત જ હોય છે, ઉદીયે. માણ અનુદી જ હોય છે, (યાવત્ ) નિજીમાણ અનિજીણું જ હોય છે. વળી પિતાના મન્તવ્યનું સમર્થન કરવા માટે તે કહે છે કે જેવી રીતે ક્રિય
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy