SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ' sheenatai श०९४०३३०१३ महावीरवाक्यं प्रति जमालेर श्रद्धा नि० ५९१ कज्जमाणे अकढे, संघरिज्जमाणे असंथरिए तम्हा चलमाणेवि अचलिए जान जिरिज्माणे वि अणिज्जिणे, एवं संपेइ ' यस्मात्कारणात् खलु शय्यासंस्तरिकः क्रियमाणः अकृतो भवति यावत् उदीर्यमाणम् न उदीर्णम्, वेद्यमानं नवेदितं भवति, महीयमाणं न प्रहीणं भवति, छिद्यमानं न च्छिन्नं भवति, भिध मानं न भिन्नं भवति दह्यमानं न दग्धं भवति, म्रियमाणो न मृतो भवति, निर्जीर्यमाणम् अनिर्जीर्णम् नो निर्जीर्णं भवति, इति संप्रेक्षते विचारयति एवं संपेहेत्ता समणे निग्गंथे सदावेइ, सदावित्ता एव वयासी एवं पूर्वोक्तरीत्या समेक्ष्य सम्यग् विचार्य श्रमणान् निर्ग्रन्थान् शब्दयति- आइयति, आहूय शब्दयित्वा स्तृत है' जम्हाणं ' इसलिये जब ' सेज्जासंधारए कज्जमाणे अकडे, संथरिज्ज़माणे असंथरिए तम्हा चलमाणे चि अचलिए जाव णिज्जरिज्जमा वि अणिजिणे एवं संपेहेर' शय्या संस्तारक क्रियमाण होता हुआ अकृत होता है, और संस्तीर्यमाण होता हुआ वह असंस्तृत होता है - तो जो चलमान वस्तु है, वह भी अचलित होती है, यावत् जो निर्जीयमाण वस्तु है वह भी अनिजीर्ण होती है । यहां यावत् शब्द 'उदीर्यमाणं न उदीर्णम्, वेद्यमानं न वेदितम्, प्रहीयमाणम् न प्रहीणम्, छिद्यमानं न छिन्नम् भिद्यमानं न भिन्नं दह्यमानं न दुग्धम्, त्रयमाणो न मृतः " इस पाठका संग्रह हुआ है । इस प्रकार से उस जमालि अनगारने विचारा | ' एवं संपेहेत्ता समणे निग्गंथे, सावे, सादिता एवं वयासी ' इस प्रकार विचार करके उसने श्रमण निर्ग्रन्थों को बुलाया, बुलाकर उनसे ऐसा कहा - ' जं णं देवाणुपिया ! " जम्हाणं " तेथी ले " सेज्जास धारए कज्जमाणे अकडे, संथ रिज्जमणे असंrरिए तम्हा लमाणे वि अचलिर जाव णिज्जरिज्जमाणे वि अणिजिणे एवं संपइ " यिमाणु शय्यासंस्तार अमृत होय छे, भने संस्तीर्य भाणु સસ્તારક મસ ́સ્તૃત હાય છે, તે જે ચલમાન વસ્તુ છે તે પણ અચલિત હાય છે, અને નિયમાણુ જે વસ્તુ છે તે પણ અનિછણુ હાય છે. અહીં जाव ( यावत् ) पहथी नीयेतो सूत्रपाठ थड ४२वामां भाव्यो छे " "" "" उदीर्यमाणं न उदीर्णम्, वेद्यमान न वेदितम्, प्रहीयमाणं न प्रहीण, छियामान' न छिन्नम्, भिद्यमान' न भिन्नं दह्यमान' न दग्धम्, म्रियमाणो न सृतः या प्रकारतो हमासी भागुगारने विचार मान्यो " एवं संपदेत्ता समणे fries, सदावित्ता एवं वयासी " मा प्राश्ना वियार अरीने तेमध्ये ક્રમણ નિશ્રથાને પોતાની પાસે ખેલાવ્યા અને ખેલાવીને તેમને આ પ્રમાણે
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy