SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटी००९३०३३०१३ महावीरवाक्य प्रति जमालेरश्रद्धानि० ५८१ औपपातिके द्रष्टष्यम्, पूर्णभद्रं नाम चैत्यम् उद्यानम् आसीन् वर्णकः, अस्यापि पूर्णभद्रचत्पस्य वर्णनम् औषपातिके द्रष्टव्यम्, तद् वर्णनावधिपाह-यावत् पृथिवीशिलापकः, पृथिवी शिलापट्टकपर्यन्तम् अस्य वर्णनम् अवसेयमित्यर्थः, 'तएणं से जमाली अगगारे अन्नया कयाइ पंचर्हि अगगारसएहिं सद्धि संपरिबुडे पुव्वाणुपुब्बि चरमाणे' ततः खलु जमालिरनगारः अन्यदा कदाचित् पञ्चभिरनगारशतैः साई संपरितः-संवेष्टितः पूर्वानुपूर्त्या अनुक्रमेण चरन्-विचरन्, 'गामाणुगामं दुइज्जमाणे जेणेव सावत्थी नयरी, जेणेव कोहए चेहए, तेणेव उवागच्छइ ' ग्रामानुगानं ग्रामाद् ग्रापान्तरं व्यतित्रजन् यत्रैव श्रावरती नाम नगरी आसीत् , यत्रै र कोष्ठक नाम चैत्यम् उधानम् आसीत्, तत्रैव उपागच्छति 'उवागच्छिता अहोपडिरूवं उग्गहं उगिहति' उपागत्य यथाप्रतिरूपं साधु कल्पयोग्यम् अवग्रहम् दसतेराज्ञाम् अवगृनाति, 'अहोपडिहवं उग्गहं उग्गिवर्णन औपपातिक सूत्र किया गया है, इसमें पूर्णभद्र नामका चैत्यउद्यान था इसका भी वर्णन औपपातिक सूत्र में जैसा किया गया है, वैसा पृथिवी शिलापट्ट तक समझना चाहिये 'लएणं से जमाली अण. गारे अन्नया कयाई पंचहि अणनारसएहि सद्धि संपरिदुडे पुरवातुपुचि चरमाणे ' पांच सौ अनगारोंके परिवारसे वे जमालि अनगार किसी एक समय अनुक्रमसे विचरण करते हुए 'गामाणुगास दुइज्ज. 'माणे' एक गांव से दूसरे गांवमें विहार करते २ जेणेच सावत्थी नयरी०' जहां श्रावस्ती नगरी थी और जहां वह कोष्ठक नामका चैत्य-उद्यान था वहाँ पर आये वहां आकरके ' अहापडिरूवं उग्गहं उरिगण्हह ' उन्होंने यथाप्रतिरूप साधु कल्पके योग्य-वसति की आज्ञाતેનું વર્ણન પપાતિક સૂત્રમાં કરવામાં આવેલ છે. તે ચંપા નગરીમાં પૂર્ણભદ્ર નામે ચિત્ય (ઉદ્યાન) હતું. તેનું વર્ણન પણ પપાતિક સૂત્રમાં કરવામાં આવેલું છે પૃવિશિલાપટ્ટના વર્ણન સુધીનું કથન અહીં ગ્રહણ • ४२ मे. "तएण' से जमाली अणगारे अन्नया कयाई पंचहि अणगारसएहि सद्धि सपरिवुडे पुवाणुपुन्धि चरमाणे, गामाणुगामं दूइज्जमाणे जेणेव सावत्यी नयरी" મહાવીર પ્રભુ પાસેથી નીકળીને અનુક્રમે વિચરતાં વિચરતાં, એક ગામથી બીજે ગામ વિહાર કરતા કરતાં, તે જમાલી અણુગાર પિતાના ૫૦૦ અણુ ગારેના પરિવાર સાથે એક દિવસ શ્રાવસ્તી નગરીને કેક નામના ઉદ્યાન ५ से भावी ५ २या. त्या मापान तम " अहापडिरूव उगह उग्गिण्हई" યથાપ્રતિરૂપ (સાધુકરપને રેગ્ય) આજ્ઞા (તે ચૈત્યમાં વસવાની આજ્ઞા)
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy