SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५४२ भगवतीस्त्रे हिता संजमेणं तवसा अपाणं भावेमाणे विहरइ ' यथाप्रतिरूपं यथायोग्यम् अपग्रहं वसतेराज्ञाम् अवगृह्य स्वीकृत्य संयमेन संयमयोगेन तपसा आत्मानं मावयन् विहरति ' ' तएणं समणे भगवं महावीरे अन्नया फयाई पुवाणुपुन्नि चरमाणे जाव मुहं सहेणं विहरमाणे जेणेव चंपा नयरी, जेणेक पुन्नभदे चेइए तेणेव उवागच्छइ ' ततः खलु श्रमणो भगवान् महावीरः अन्यदा कदाचित् पूर्वानुपूर्व्या तीर्थकरपरिपाट्या चरन विचरन् यावत् ग्रामानुग्रामम् द्रवन्-व्यतिव्रजन् मुखसुखेन यथासुखम् विहरन् यत्रैव चम्पा नाम नगरी आसीत् , यत्रैव पूर्णभद्रं नाम चैत्यम् उद्यानम् आसीत् , तत्रैव उरागच्छति, 'उबागच्छिता अहापडिरूवं उग्गहं उग्गिण्हति ' उपागत्य यथाप्रतिरूपं-यथायोग्यम्-अवग्रहम् अवगृहाति, 'उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ' अवग्रहम् अवगृह्यस्वीकृत्य संयमेन-संयमयोगेन तपसा आत्मानं भावयन् विहरति-तिष्ठति' ठहरने के लिये अनुमति प्राप्त की 'उगिगणिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरह' ठहरने की आज्ञा पाकर वे वहाँ तप और संयमसे आत्माको भावित करते हुए विचरने लगे 'तएणं लमणे भगवं महा. वीरे अन्नया कयाइं पुवाणुविचरमाणे जाव सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्णभद्दे चेहए तेणेव उवागच्छ।' एक समय की पात है, कि श्रमण भगवान् महावीर तीर्थंकर परिपाटीके अनुसार विचरण करते हुए एक गांवसे दूसरे गांव में सुखपूर्वक विहार करते २ जहाँ चंपा नगरी और उसमें जहां वह पूर्णभद्र नामका उद्यान था वहां पर आये 'अहापडिरूवं उग्गहं उग्गिहति' वहां आ करके उन्होंने यथायोग्य अवग्रहपततिकी आज्ञा प्राप्त की और 'उग्गिणिहत्ता संजमेण तवप्ता अप्पाणं भास 1. " उनिगण्इित्ता संजमेणं तवसा अप्पाण' भावेमागे विहरइ " माज्ञा પ્રાપ્ત કરીને તેઓ તપ અને સંયમથી આત્માને ભાવિત કરતા ાં વિચરવા या. " तरण समणे भगव महावीरे अन्न या कयाइ पुयाणुपुब्धि चरमाणे जाव सहसुहेण विहरमाणे जेणेव चपा नयरी जेणेव पुण्णभद्दे चेइए तेणेव - उबागच्छइ " पातानी पासेथी माली અણગાર વિદાય થવા પછી કઈ એક દિવસે ગુણશીલક ચેત્યમાંથી નીકળીને તીર્થકર પરિપાટી અનુસાર વિયરતાં વિચરતાં, એક ગામથી બીજે ગામ સુખપૂર્વક વિહાર કરતાં કરતાં શ્રમણ ભગવાન મહાવીર ચંપા નગરીના शुभ चैत्य पासे भावी पया. " अहापडिरूव उग्गह उगाण्हा " त्यां આવીને તેમણે યથાયેય અવગ્રડ ( ત્યાં રહેવાની આજ્ઞા ) પ્રાપ્ત કર્યો.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy