SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्र क्वमित्ता पंचहि अणगारसएहि वहिया जणश्यविहार विहरइ' प्रतिनिष्क्रम्यवहुशालकात् चैत्या निर्गत्य, पञ्चभिरनगारशतैः सार्द्धम् बहिः जनपदविहारं बिहरति । तेणं कालेणं तेणं समएगं सावत्यो णामं नपरी होत्या, वणी , कोहए चेहए, वण्णभो, जाव वणसंडस्स' तस्मिन् काले, तरिमन् समये श्रावस्ती नाम नगरी आसीत्, वर्ण :, अस्पाः वर्णनम् औपरातिके चम्पानगरीवर्णनवद् बोध्यम् , कोष्ठकं नाम चैत्यम् उद्यानम् आसीत् , वर्णकः, अस्य वर्णनम् औपपातिके पूर्णभद्रचैत्यवद् बोध्यम्, तद्वर्णनावधिमाह-यावत् वनखण्डस्य वनखण्डपर्यन्तं तद् वर्णनभव सेयमिति भावः । तेणं कालेणं तेण समएणं चम्पा णामं नयरी होत्था, वण्गओ, पुगभदे चेहए, वण्णाओ जाव पुढविसिलापट्टओ ' तस्मिन् काले तस्मिन् समये चम्पानाम नगरी आसीत् , वर्गकः, अत्याचम्पाया नगर्याः वर्णनम् अनुसार आज्ञा दे दी है 'पडिनिश्खमिता पंवहिं अणगारसएहि मद्धिं बहिया जणवयविहारं विहरह' निकल करके वे पांचप्सी अनगारोंके साथ बाहर देशों में विहार करने लगे 'तेणं कालेणं तेणं समएणं साव. स्थीणामं नयरी होत्था वाओ कोहए चेइए वण्णओ जाव वणसंडस्स' उस काल और उस समयमें श्रावस्ती नामकी नगरी थी, इसका वर्णन औरपातिक सूत्र में वर्णित चंपा नगरीके वर्णनकी तरहसे जानना चाहिये । वहां एक कोष्ठ कलामका उद्यान था, इसका भी वर्णन औप. पातिक सूत्र में वर्णित पूर्णभद्र की तरह जानना चाहिये परन्तु यह वर्णन वनखण्ड नकही लेना चाहिये तेणं कालेणं तेण समएणं चंपा नाम नयरी होत्था वणओ पुण्णभद्दे चेहए-वण्णो जाय पुढवीसिलापओ' उस काल और उस समय में चंपा नामकी नगरी थी, इसका Gधानमाथी नीजी ५३या. “ पडिनिस्खमित्ता पंचहि अणगारसरहिं सद्धि' बहिया जणवयविहार विहरइ " त्यांथी नी जान तेभरे ५०० असारे। साथ पारना प्रदेशमा वि.२ ४२१॥ भाउया. " तेणं कालेणं तेणं समएणं सावत्थी णाम नयरी होत्था वण्णओ, कोदए चेइए-वण्णओं जाव वणसंहस्स" तेणे અને તે સમયે શ્રાવસ્તી નામે નગરી હતી. પપાતિક સૂત્રમાં જેવું ચંપા નગરીનું વર્ણન કરેલું છે, એવું જ શ્રાવસ્તી નગરીનું વર્ણન પણ સમજવું. તે નગરીમાં કેષ્ટક નામે એક ઉદ્યાન હતું ઔપપ તિક સૂત્રમાં જેવું પૂર્ણભદ્ર ચિત્યનું વર્ણન કરેલું છે, એવું જ આ કોષ્ટક ચૈત્યનું વર્ણન પણ सभा. ५२न्तु ते वन वन पर्यन्त अय ४२७. " तेण कालेण सेण समएण चपा णामं नयरी होत्था-वण्णओ, पुण्णभदे चेहए-वण्णओ जाव पुढविसिलापडओ" ते आणे भने । समये या नामनी मे नगरी ती.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy