SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५३० भगवतीसूत्रे प्रतिपादितस्तथैवात्रापि प्रतिपत्तव्यो यावत् ईहामृगपमतुरगनरमकरविहगव्यालककिन्नररुरुशरभचमरकुञ्जर - वनलता - पालताभक्तिचित्राम् स्तम्भो. गतवज्रवेदिकापरिगतामिरामाम् , विद्यधरयमलयुगलयमयुक्तामित्र अर्चि: सहस्त्रमालिनीकार, रूपकसहसकलितां भास्यमानाम्, नाभास्यमानाम् दीप्यमानाम् चक्षुलेकिन श्लेषां सुखरपीम् सश्रीकरूपाम् घण्टावलीचलितमधुरमनोहरस्वराम् शुभां कान्तां दर्शनीयाम् निपुणोचितमिसिमिसंतीं मणिरत्नघण्टिकाजालपरिक्षिप्ताम् एषां पदानां व्याख्या रापश्चीये एकादशे मृत्रे मत्कृतार्या सुबोधिन्याख्यायां व्याख्यायां बिलोकनीयेति । एतादृशी पुरुष सहन वाह्याम् सहसपुरुपवहनीयास् शित्रिकाम् उपस्थापयत ? रामानयन ? ' उचट्टवेत्ता वर्तित कर यहां प्रकट किया जाता है-"ईहाम्फग-पम-तुरगनर-मकर विहग-व्यालक-फितार-रस-शरस-चसर-कु जर-चनलतापद्मलता भक्तिचित्राम्, स्तम्भोगतबनवेदिज्ञापरिगताभिरामात्, विवाधरयमलयुगलयन्त्रयुक्ताभिय, अचि सहस्रमालिनीकाम् , रूपकसहस्रकलितां, माल्यमानाम्, चाभास्थमानाम् , चक्षु कनश्लेपा, मुखरपर्शाम् , स. नीकरूपान, घावलिचलितमधुरमनोहरस्वराम् , शुभां, कान्तां, दर्श नीयाम् , निपुणोचितमिलिमिसंती, मणिरत्नघटिका-जाल परिक्षिप्तोम् ।" इन पदोंकी व्याख्या यदि देखना हो तो राजप्रश्नीय-सूत्र के ग्यारहवें सूत्र में मेरे द्वारा की गई सुबोधिनी नामकी व्याख्याको देखो लथा वह पालखी इतनी विशाल रचनामें हो कि उसे १००० हजार पुरुष उठावें, इस प्रकारसे इन पूर्वोक्त विशेषणोंवाली पालखी तैयार कर शीघ्र उप ३२३२ पू नाय मापामा माव्यु छ-" ईहामृग-अपभ-तरग-नर-मकर विहग-व्यालक-किन्नर-रुरु-शरभ-चमर-कुंजर- वनलता - पास्ता,भक्तिचित्राम, स्तम्भोद्गतववेविकोपरिगताभिरामाम्, विद्याधर यमलयुगलयन्त्रयुतामिव, अपिएसमालिनीकास् , रूपकसहस्रकलिता, भास्यमानाम्, पाभास्यमानाम् , दीप्यमानाम, चक्षुरुनालेपां, सुखस्पर्शाह, सश्रीकरूपाम् , घण्टापलिपलितमधुरमनोहरस्वराम्. शुभां, कान्तां, दर्शनीयाम्, निपुणोचितमिसिमिसती, मणिरत्न टिकामालपरिक्षिप्ताम् ” मा पहानी व्याय! सास द्वारा स्यामां मा રાજપક્ષીય સૂત્રના ૧૧ માં સૂત્રની સુધિની નામની ટીકામાં આપવામાં આવેલ છે. તો જિજ્ઞાસુ વાચકેએ તે પુસ્તકમાંથી તે વાંચી લેવી. તે પાલખી એક હજાર પુરુષો વડે ઉપાડી શકાય એટલી વિશાળ હેવી જોઈએ. ઉપર્યુક્ત વિશેષોથી યુક્ત પાલખી તૈયાર કરાવીને તુરત જ અહીં
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy