SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ प्रमेयमन्तिफाठीश०९७०३३०१० जमालेदोक्षानिरूपणम् मम एयमाणत्तियं पच्चप्पिणह ' शिविकार उपस्थाप्य समानीय मम एतामाज्ञप्तिम् प्रत्यर्पयत-परावर्तयत, 'तएणं ते कोडुबियपुरिसा जाब पच्चप्पिणंति' तसःखल ते कौटुम्बिकपुरुषाः यावत् पूर्वोक्तपकारां शिविकामुपस्थाप्य जमाले क्षत्रियकुमारस्य पित्रे तदाज्ञां प्रत्यर्पयन्ति-परावर्तयन्ति । 'तएणं से जमाली खत्तियकुमारे केसालंकारेण वत्थालंकारेणं मललकारेणं आभरणालंकारेणं चउबिहेणं अलंकारेण अलंफारिए समाणे पडिपुन्नालंकारे सीहासणाओ अब्भुटेइ' ततःखलु स जमालिः क्षत्रियकुमारः केशालङ्कारेण केशा एवालङ्कारः केशालङ्कारस्तेन, अथवा केशानामलङ्कारः पुष्पादि केशालङ्करस्तेन, वस्त्रालङ्कारेण वस्त्रलक्षणा: लङ्कारेण, माल्यालङ्कारेण, आभरणालङ्कारेण चतुर्विधेन अलङ्कारेण अलङ्कारितः प्रतिस्थित करो ' उचढवेत्ता मम एघमाणत्तिय पच्चप्पिणह ' उपस्थित करके फिर हमें इसका सूचन करो ' तएणं ते कोड वियपुरिसा जाव पच्चपिणंति' इस प्रकारले स्वामीकी आज्ञाके अनुसार उन कौटुम्पिक पुरुषोंने पालखी तैयार की और इसकी सूचना अपने स्वामीके पास पहुँचा दी सूचना पहुँचतेही पिताने 'तएणं से जलाली खत्तियकुमारे केसालंकारेण, वत्थाल कारेण, मल्लालंकारेण अलंकारिए समाणे पडिपुन्नालंकारे सीहासणाओ अब्भुढे ' उस क्षत्रियकुमार जमालीके उसी समय केशोंको संभाला, बलोंको संभाला, पहिरी हुई मालाभोंको ठीक ठाक कर दिया और आमरणों को भी सुलझाकर यथोचित स्थान पर सुसज्जित कर दिया, इस तरह केशरूप, वस्त्ररूप, मालारूप और आभरणरूप इन चार प्रकारोंके अलंकारों द्वारा पूर्णरूपसे अलंकृत हुआ उपस्थित ४२१. " उघद्ववेत्ता मम एयमाणत्तियं पञ्चप्पिणह" भने उपस्थित ४शन भने म२ माची. "तएण ते कोडु बियपुरिसा जाव पञ्चप्पिगंति" પિતાના સ્વામીની આજ્ઞાનુસાર પાલખી તૈયાર કરાવીને તે આજ્ઞાકારી સેવાઓ પાલખી તૈયાર થઈ ગઈ છે” એવી ખબર તેમને આપી પાલખી તૈયાર ' थ याना सभायार भतie " तएण से जमाली' खत्तियकुमारे केसालकारेण, वत्थालंकारेण, मल्लालंकारेण, आभरणालंकारेण अलकारिए समाणे पडिपुन्नालंकारे सीहासणाओ अन्भुइ" ते क्षत्रियभा२ मातीना पिता तना કેશોની સજાવટ કરી, વસ્ત્રોને ઠીક-ઠીક કર્યા, પહેરેલી માળાઓને પણ વ્યવસ્થિત રીતે ગોઠવી અને આભરણેને પણ બરાબર ચગ્ય સ્થાને સુસજિજત કરીને ગઠવી દીધાં. આ રીતે કેશરૂપ, વસ્ત્રરૂપ, માલારૂપ અને આભરણ રૂપ, ચાર પ્રકારનાં આભૂષણેથી પૂર્ણરૂપે વિભૂષિત થયેલે તે ક્ષત્રિયકુમાર જમાવી
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy