SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाढीका श०९३०३३सू०१० जमालेदर्दीक्षानिरूपणम् चतुर्विधेन अलङ्कारेण सर्वथा जमालिं सुसज्जितं कुरुत इत्यर्थः । 'तएणं से जमालिस्स खत्तियकुमारस्स पिया कोडवियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-' ततःखल्ल तस्य जमाले क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, आवयति, शब्दयित्वा आहूय एवं वक्ष्यमाणपकारेण अबादीत्-'खिपामेव भो देवाणुप्पिया! अणेगखंभप्तयसन्निविटुं लीलट्ठियसालभंगियार्ग जहा रायप्पसेणइज्जे विमाणवण्णओ जाव मणिरयणघंटियाजालपरिक्खित्त पुरिससहस्सवाहणीयं सोय उवट्ठवेह' भो देवानुप्रियाः ! क्षिप्रमेव-शीघ्रातिशीघ्रमेव अने फस्तम्भशतसन्निविष्टाम् अनेकेषु स्तम्भशतेषु सन्निविष्टाम् रचितां स्थापितां वा, लीलास्थितशालिभञ्जिकाम्-लीलया स्थिताः शालिमञ्जिकाः पुत्तलिका विशेषा यत्र सा ताम् , यथा राजपनीये एकादशे सूत्रे विमानवर्णकः फोडुधियपुरिसे सदावेइ, सद्दाविती एवं क्यासी' इतना सब कुछ हो जाने पर फिर क्षत्रियकुमार जमालिके पिताने अपने आज्ञाकारी सेवा कोंको बुलाया और उनसे ऐसा कहा-'खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविटुं लीलहियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ जाव मणिरयणघंटियाजालपरिक्खित्तं पुरिससहस्स पाहणीयं सीयं उवठ्ठवेह ' हे देवालुप्रियो ! तुम लोग शीघ्रातिशीघ्रही एक पालखी तैयार करो जो सैकड़ो खंभोंवाली हो जिसमें क्रीडा करती हुई पुत्तलिकाएँ उकेरी गई हों, राजप्रश्नीय सूत्रके ११ वें सूत्र में जैसा विमानका वर्णन किया गया है, ठीक उसीके अनुरूप इसे रचो, राजप्रश्नीय सूत्र में विमानका वर्णन किस प्रकारसे है सो इसे विभक्ति परि " तएणं से जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सहावे, सावित्ता एवं वयासी” मा शत क्षत्रिय मा२ मातीन पक्ष, भA२ આદિથી વિભૂષિત કરીને તેના પિતાએ પિતાને આજ્ઞાકારી સેવકને બોલાવ્યા, भने तेमन भा प्रमाणे धु-" खिप्पामेव भो देवाणुप्पिया ! अणेगसंभसय. सन्निविट्ठ लीलट्टियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ जाप मणिरयणवंटियाजालपरिकिावत्तं पुरिस सहस्सवाहणीयं सीयं उवटुवेह" है हैवानुપ્રિયે ! તમે બની શકે એટલી ત્વરાથી એક પાલખી તૈયાર કરે તે પાલખીને સેંકડે હોવા જોઈએ અને તે સ્થળે ઉપર ક્રીડા કરતી પુતલીએ જડેલી હોવી જોઈએ. રાજપનીય સૂત્રના ૧૧ માં સૂત્રમાં વિમાનનું જેવું વર્ણન કરવામાં આવ્યું છે એવી જ તે લખી બનવી જોઈએ રાજપ્રશ્ચીય સૂત્રમાં જે વિમાનનું જે વર્ણન કરવામાં આવ્યું છે તે વર્ણન વિભક્તિના भ-६७
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy