SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ५०६ भगवतीसूत्रे 4 पयन्ति । ' तएण तं जमालि खत्तियकुमारं अम्मापियरो सीहासणवरंसि पुरत्यामिमुहं निसीयावे 'ति ' ततः खलु व जमालि क्षत्रियकुमारम् अम्वाति सिंहासनवरे - श्रेष्ठसिहासने निपीदयतः उपवेशयतः, निसीयावेत्ता असणं सोवन्नियाणं कलसाण एवं जहा रायप्प सेणइज्जे जात्र अहसएण भोभेज्जाणं कलप्साणं सव्विड्डीए जात्र रवेणं महया महया निक्खमणाभिसेगेणं अभिसिंचिति' निपोध - सिंहासनवरे उपवेश्य अष्टशतेन सोवर्णिकानां सुवर्णविनिर्मितानां कलशानाम् एवमुक्तरीत्या यथा राजमनीये यावत् - अप्टशतेन सुवर्णमयानां कलशानाम्, अष्टशतेन सुवर्णरूप्यमणिमयानां कलशानाम्, अष्टशतेन सुवर्णमणिमयानां कलशानाम्, अष्टशतेन रूप्यमणिमयानां कलशानाम्, अष्टशतेन सुवर्णरूप्यमणि'तएणं तं जमालिं खत्तियकुमारं अम्मापियरी सीहासणचरंसि पुरत्या 4 मुहं निसीयावेति' तब क्षत्रियकुमार जमाली को उसके माता पिता ने उत्तम सिंहासन के ऊपर पूर्व दिशा की तरफ मुँह करके बैठा दिया निसीयादेत्ता असणं तोचन्नियाणं फलसाणं एवं जहा रायसेनइज्जे जाव असणं भोसेज्जाणं कलसाणं सविन्डीर जाव रवेर्ण महया महया निक्खम गाभिसेएणं अभिसिचंति बैठा करके फिर उन्होने १०८ सोने के फलशोंसे, यावत् १०८ मृत्तिका के कलशों से अपनी समस्त ऋद्धिके अनुरूप जैसा कि राजप्रश्नीय सूत्र में कहा गया है वैसा ही निष्क्रमणाभिषेक ( दीक्षा महोत्सव ) से अभिषेक क्षत्रियकुमार जमालि का गाजे बाजे के साथ किया। यहां पर राजप्रतीय सूत्र का पाठ कश संबंधी इस प्रकार से है-अष्टशतेन सुवर्णरूप्यमणि. मयानां कलशानाम्, अष्टशतेन सुवर्णमणिमयानां कलशानागू, अष्ट "तपणं त जमालि खत्तियकुमार अम्मादियरो सीहासणवरसि पुरत्याभिमुदं निसीयावे'ति ” त्यारे क्षत्रियकुमार मालीने तेना भातापिताशे उत्तम સિંહાસન ઉપર પૂર્વ દિશાની તરફ મુખ રાખીને બેસાડચે, " निसीयावेत्ता असणं सोवन्नियाणं कसाणं एवं जाय जहा रायप्पसेणइब्जे जाव असणं भोमेज्जाणं कलसाणं सन्विड्ढीए जव रवेणं महया महया निक्खमणाभिसेपणं अभिसिंचति " सिंहासन पर मेसाडीने तेम १०८ સુવર્ણના કળશાથી ‘ યાવત્ ’ ૧૦૮ માટીના કળશૈાથી પેાતાની સમૃદ્ધિને મનુરૂપ, રાજપ્રશ્નીય સૂત્રમાં કહ્યા પ્રમથેના, ક્ષત્રિયકુમાર જમાલીના વાજતે જ્ઞાજતે પ્રત્રજ્યાભિષેક કર્યાં. રાજપ્રશ્નીય સૂત્રમાં કળશેાના વિષેને આ પ્રમાણે सूत्रपाठ सापेो छे- ' अष्टशतेन सुत्रर्णमणिमयानां कलशानाम्, अष्टशतेन रूप्य
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy