SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ प्रमेयपन्द्रिका टीका श०९ उ० ३३ सू०९ जम लेदर्दीक्षानिरूपणम् ५०५ एवं क्यासी'-ततः खलु तस्य जमालेः क्षत्रियकुमारस्य पिता द्वितीयमपि वारम् कौटुम्बिकपुरुषान् शब्दयति-आयति, शब्दयित्वा-ओहूय एवं वक्ष्यमाणपकारेण अवादीत्-'खिप्पामेव भो देवाणुप्पिया | जमालिस्स खत्तियकुमारस्स महत्थं महग्धं महरिहं विउल निक्खमणाभिसेयं उवद्ववेह ' भो देवानुमिया । क्षिप्रमेवशीघ्राति-शीघ्रमेव जमालेः क्षत्रियकुमारस्य महाथ-महा प्रयोजनम् , महा बहु. मूल्यकम्, महाईम्-अत्यन्तयोग्यम् , महतां वा योग्यम् विपुलं-विशालम् , निष्क्रलणाभिषेकं प्रव्रत्याभिषेकसामग्रीम् , उपस्थापयत-समानयत । 'तएणं ते कोडुचियपुरिसा तहेब जाव पच्चप्पिणति ' ततः खलु ते कौटुम्विकपुरुषास्तथैव यावत् जमाले क्षत्रियकुमारस्य महाथ महाध महाह विपुलं निष्क्रमणाभिषेकसामनीम् उपस्थापयन्ति, उपस्थाप्य जमाले क्षत्रियकुमारस्य पितुराज्ञप्तिं प्रत्यबुलाया 'सहावित्ता एव पयासी' और बुलाकर उनसे ऐसा कहा 'खिपालेव मो देवाणुपिया! जमालिस्स खत्तियकुमारस्त महत्थं महाचं महरिहं विउलं निक्खमणाभिसेयं उवदेह' हे देवानुप्रियो ! तुम लोग क्षत्रियकुमार जमालि के महार्थ-महाप्रयोजनकाले, महा-यहूमूल्यबाले, महा-अत्यन्त योग्य अथवा-महापुरुषों के लायक और विपुल-विशाल ऐसे निष्क्रमणाभिषेक को प्रव्रजनाभिषेक सामग्री को लेभाओ 'तएणं ते कोडंबियपुरिसा तहेव जाव पञ्चप्पिणंति' तब उन कौटुम्भिक पुरुषोंने उमी तरहसे यावत् क्षत्रियकुमार जमाली के महार्थ, सहाध, महाह, एवं विशाल निष्क्रमणाभिषेक की सामग्री को उपस्थित कर दिया। इस तरह उन्होंने क्षत्रियकुमार जमालि के पिता की आज्ञा का पालन कर उसका समाचार उनके पास पहुँचा दिया घाने गोसाव्या “ सहावित्ता एवं वयासी ” भने तेभने मा प्रमाणे धु" खिपामेव भो देवाणुपिया ! जमालिस्स खत्तियकुमारस्स महत्थं, महग्धं, मह. रिह विउलं निक्खमणाभिसेयं उववेह" हेवानुप्रिये ! तमे हमi real ક્ષત્રિયકુમાર જમાલીના મહાથ–મહાપ્રજનવાળા, મહાઈ–મહામૂલા, મહાહ– અત્યન્ત યોગ્ય અથવા મહાપુરુષોને લાયક, અને વિપુલ (વિશાળ) એવા निष्ठभामिनी (प्रन्यामिनी) सामग्रीमा ८४ मा “तएणं ते कोडुबियपुरिसा तहेव जाव पञ्चप्पिणति" त्यारे ते औमि पुरुषा में क्षत्रिय. કુમાર જમાદીના મહાપ્રયજનવાળા, મહામૂલા, અત્યન્ત ચગ્ય અને વિપુલ પ્રવ્રાજ્યાભિષેકની બધી સામગ્રીઓ એકત્ર કરી. આ પ્રમાણે ક્ષત્રિયકુમાર જમા લીના પિતાની આજ્ઞાનું પાલન કરીને તેમણે તેમને એવી ખબર પહોંચાડી કે "मापनी माज्ञानु पान गयुछे " भ०-६४
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy