SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ * य सन्द्रिका का श०१३०३३१०८ जमालिवक्तव्यनिरूपणम् ४८५ क्षुरोऽपि असावधानेन व्यापार्यमाणोऽङ्गादिकं छिनति तथैव प्रमादभावेन सेव्यमानमिदं प्रवनमपि श्रामण्यं छिन तोनि । लोहमया यवा चयितव्याः लोहमपय. वचर्वणमित्रचारित्र पालयितुं नितान्तदुष्करम्,वालुका कालइव वैषयिकमुखास्वादनापेक्षया निरासादम् , आस्वादवर्जितमित्यर्थः 'गंगावा महानईव, पडि सोयगमणयाए, महासमुदे वा भुयाहिं दुत्तरो, तिक्खं कमियव्यं गरुयं लंवेयव्यं, असिधारगं वयं चरियव्वं ' महानदीगङ्गाइव प्रतिस्रोतो गमनतया, प्रतिस्रोतसा गमनेन स्रोतोऽभिमुखगमनेन महानदी गङ्गा यथा दुस्तरा भवति तथैव विषयपराङ्मुखतया नितान्तदुस्तरं भाति, महाममुइइव सुजाभ्यां दुस्तरः, यथा बाहुभ्यां महासमु. द्रस्य तरणं दुष्करं तथैव निर्गन्यप्राच पपि चारित्रादि पालनद्वारा दुष्करं, है। इसी प्रकार तीक्षण धारयुक्त क्षुग जब असावधानीसे चलाया जाता है, तो वह अंगादिकको छेद देना है, उसी प्रकार प्रमाद भावसे सेवित हुआ यह निर्गन्ध प्रवचन भी श्रोमण्यरूप अंगको छेद डालता है, लोहेके जवोंका चबाना जिस प्रकार नितान्त दुष्कर है, उसी प्रकार निर्ग्रन्थ प्रवचनोक्त चारित्रका पालन भी नितान्त दुष्कर है। वालुकाका ग्रास जिप्त प्रकार स्वादरहित होता है, उसी प्रकारसे चारित्रका पालना भी विषय संबंधी सुखास्वादकी अपेक्षा स्वादरहित होता है । 'गंगा वा महानदी व पडिसोयगमणयाए, महासमुद्देवा भुयाहिं दुत्तरो, तिक्खं कमियव्वं, गरुयं लंबेयव्वं, असिधारगं वयं चरियव्वं ' जिस प्रकारसे महानदी गंगा प्रवाहके सामने जानेवाले मनुष्यके लिये दुस्तरा होती है, उसी प्रकारसे यह निर्ग्रन्थ प्रवचनोक्त चारित्र भी विषय सुखकी परागभुखताको लेकर बड़ा कठिन होता है, महासमुद्रको बाहुओंसे રવામાં આવે છે તે આગળી આદિ અંગોનું છેદન કરી નાખે છે, એ જ પ્રમાણે પ્રમાદભાવથી સેવવામાં આવેલ નિગ્રંથ પ્રવચન પણ શ્રમણ્યરૂપ અંગને છેદી નાખે છે લોઢાના ચણા ચાવવાનું કાર્ય જેટધું દુષ્કર છે, એટ જ નિ‘થે પ્રવચનોક્ત ચારિત્રપાલનનું કાર્ય પણ દુષ્કર છે. જેમ જેમ તીન ગ્રાસ સ્વ દરડિત લાગે છે, એ જ પ્રમાણે ચારિત્રનું પાલન પણ વિષય સંબંધી સુખસ્વાદની અપેક્ષાએ સ્વાદરહિત લાગે છે. " गंगा वा महानदी व “पहिसायमणयाए, महासमुद्दे वा भुयाहि युत्तरो, तिक्खंकमियव्व गरुप' लंबेयव', असिधारगं वय परियव्व" म सामे પ્રવાહે મહાનદી ગંગાને તરી જવાનું કામ દુસ્તાર ગણાય છે, તેમ આ નિગ્રંથ પ્રવચના ચારિત્ર પણ વિષય સુખથી રહિત હોવાને કારણે ઘણું જ દુષ્કર ગણાય છે. મહાસાગરને ભુજાઓની મદદથી તરી જવાનું કાર્ય જેટલું દુષ્કર
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy