SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४८४ भगवतीस्त्रे सा दृष्टिवुद्धियस्मिन् निर्ग्रन्धप्रवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकं चारित्रम् ' अहिपक्षे एकान्तता आमिषग्रहणैकतानता लक्षणा एकनिश्चया दृष्टिदग् यस्य सः एकान्तदृष्टिकः अहिरिव, क्षुरइव एकान्तधारकः, एकान्ता अत्यन्ततीक्ष्णा धारा यस्य तथाविधः क्षुरइव । असिधारोपरिगमनवत् चारित्रपालनमत्यन्तदुष्करमिति भावः। ___ अथवा 'एगतदिट्टीए' इति तृतीयाविभक्तिमाश्रित्य व्याख्यायते-इदं मवचनम् एकान्तदृष्ट्या तीक्ष्णदृष्टया अहिरित्र, तीक्ष्णदृष्टिकसर्पवत् इंदं भवचनं भयंकरं वर्तते दुर्गाद्यत्वात, तथा एकान्तधारया तीक्ष्णधारया क्षुरइव तीक्ष्णधारा युक्त पुरवद् भयजनकं दुस्सेव्यत्वात् । अयमाशय:-असावधानतया गृहीतस्वीक्ष्णदृष्टिकः सर्पो मनुष्य जीविताद् व्यपरोपयति तथा दृढतां विना गृहीतमिदं प्रवचनमपि संयमजीविताद् व्यारोपयति । एवं यथा तीक्ष्णधारायुक्तः अपने भोज्यरूप आमिषके ग्रहणमें एकतोनवाली होती है उसी प्रकारसे चारित्र पालनके प्रति इस निन्यप्रवचन में बुद्धि एकान्त निश्चयवाली कही गई है, जिस प्रकार क्षरा अत्यन्त तीक्ष्ण धारवाला होता है, उसी प्रकारसे चारित्रका पालन भी अत्यन्त दुष्कर होता है। अधवा-' एगतदिट्ठीए' यहां पर यह प्रकट किया जाता है-वह निर्गन्ध प्रवचन तीक्ष्ण दृष्टिवाले सपंकी तरह-अपना एकान्त दृष्टिके द्वारा तीक्ष्ण दृष्टिके द्वारा दुर्गाह्य हो जानेसे भयंकर है, तथा यह अपनी तीक्ष्ण धारा द्वारा तीक्ष्ण धारायुक्त क्षुराकी तरह दुस्सेव्य होनेसे भयजनक है-तात्पर्य कहनेका यह है-कि जिस प्रकार असावधानतासे पकड़ा गया तीक्ष्ण दृष्दिवाला सप, मनुष्यको अपने जीवन से रहित कर देता है, उसी तरहसे बिना दृढताके गृहीत हुआ यह प्रवचन भी संयम जीवनसे भ्रष्ट कर देता ભેજ્ય રૂપ આમિષને ગ્રહણ કરવામાં એકાગ્રતાવાળી હોય છે, એ જ પ્રમાણે ચારિત્રપાલન પ્રત્યે આ નિગ્રંથ પ્રવચનમાં બુદ્ધિને એકાત નિશ્ચયવાળી કહી છે. જેમ અસ્ત્રો અત્યંત તીર્થ ધારવાળે હેાય છે, તેમ ચારિત્રપાલનનું કાર્ય 4 मत्यन्त ०४२ गाय छ अथवा " एगंतदिद्वीए " मा ५४ बास मही એ વાત પ્રકટ કરવામાં આવી છે કે આ નિગ્રંથ પ્રવચન તીક્ષણ દષ્ટિવાળા સર્ષની જેમ પોતાની એકાન્ત દૃષ્ટિ, દ્વારા-તીક્ષણ દષ્ટિ દ્વારા–દુહ્ય થઈ જવાથી ભયંકર છે કહેવાનું તાત્પર્ય એ છે કે જેમ અસાવધાનતાથી પકડવામાં આવેલ તીક્ષણ દૃષ્ટિવાળો સર્પ મનુષ્યના પ્રાણ હરી લઈ શકે છે, તેમ વિના દઢતાથી ગ્રહણ કરવામાં આવેલ આ પ્રવચન પણ સંયમ જીવનથી ભ્રષ્ટ કરી નાખે છે. જેમ તીક્ષ્ણ ધારવાળા અસ્ત્ર કે છરીને અસાવધાનતાથી વાપ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy